________________
जिनान्तराणि ।
णउईए कोडीहिं, ससीउ सुविहीजिणो समुप्पण्णो। सुविहिजिणाओ नवहि उ कोडीहिं सीअलो जाओ सीअलजिणाउ भयवं, सिज्जंसो सागराण कोडीए । सागरसयऊणाए, वरिसहिं तहा इमेहिं तु ॥९॥ छव्वीसाए सहस्सेहि, चेव छासट्ठी सयसहस्सेहिं। एतहिं ऊणिआ खलु कोडीमग्गिल्लिआ होइ ॥१०॥ चउपण्णा अयराणं, सिजंसाओ जिणो उ वसुपुज्जो। वसुपुज्जाओ विमलो, तीसहि अयरेहि उप्पण्णो॥ विमल जिणा उप्पण्णो नवहिं अयरेहिणतइजिणोऽवि। चउसागरनामेहि,अणंतईतो जिणो धम्मो॥१२॥ धम्मजिणाओ संती तिहि उ, तिचउभागपलिअऊणेहि। अयरेहि समुप्पण्णो, पलिअद्धेणं तु कुंथुजिणो | पलिअचउब्भाएणं, कोडिसहस्सूणएण वासाणं । कुंथूओ अरनामो, कोडिसहस्सेण मल्लिजिणो॥१४॥ मल्लिजिणाओ मुणिसुव्वओय,चउपण्णवासलक्खेहिं । सुब्बयनामाओ नमी,लक्खेहिं छहि उ उप्पण्णो। पंचहि लक्खेहिं तओ, अरिद्वनेमी जिणो समुप्पणो। तेसीइसहस्सेहिं, सपाहि अट्ठमहिं च ॥१६॥ नेमीओ पासजिणो, पासजिणाओय होइ वीरजिणो। अड्डाइजसएहिं गएहिं चरमो समुप्पण्णो ॥१७॥
गाथाः १६ स्पष्टाः, किन्तु सम्भवस्त्रिंशत्सागरलक्षैः, ततः सम्भवाजिनवृषभाजिनश्रेष्ठात्, ‘सुहपण्णो' शुभप्रज्ञः। अथ सुप्रभस्य
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org