________________
आवश्यक नियुक्ति दीपिका ॥
जिनान्तराणि ।
॥८२॥
पद्मप्रभस्य नवभिः सागरकोटीशतैः शान्ति यावत्सागरा एव ज्ञेयाः। 'सुपासनामा जिणो' इति सुपार्श्वनाम्नस्तीर्थकराचन्द्रप्रभो जिनः, 'कोडीमग्गिल्लिया' इति, एतैर्वषैरूना सागराकोटिर्मागिता प्ररूपिता स्यात् , इह चतुर्थपञ्चषष्ठारकैमिलितः सागरकोटाकोटी स्यात्ततः पञ्चमषष्ठारकयोः ४२ वर्षसहस्राः क्षिप्यन्ते तदा कोटाकोटी पूर्यते । ततः शीतलाच्छ्रेयांसांतरं उक्तमानं स्यात् । यतः शीतलाच्छ्रेयांसस्य मुक्तिरियन्मानेन स्यात् । ततश्च शतसागरैः ६५ वर्षलक्षैश्चतुरशीतिवर्षसहस्रेस्तुर्यारकान्तोऽभूत् । 'चउपण्णा' अतराणां सोगराणां चतुःपञ्चाशतातिक्रान्तया वासुपूज्यः। धर्माच्छान्तिः त्रिभिः अतरैचतुर्भागीकृतपल्यविभागोनैः, ततः पल्यार्द्धन, 'पलि' पल्यचतुर्थभागेन वर्षकोटिसहस्रोनेन, मल्लिवर्षकोटिसहस्रेण । मल्लिगाथाः३ व्यक्ताः। जिनान्तराणि लिख्यन्ते-श्रीऋषभात ५० कोटिलक्षसागरैः अजितः२, अजितात् ३० कोटिलक्षसागरैः सम्भवः ३, सम्भवात् १० कोटिलक्षसागरैरभिनन्दनः ४, अभिनन्दनात् ९ कोटिलक्षसागरैः सुमतिः ५, सुमतेर्नवतिकोटिसहस्त्रैः सागरैः पद्मप्रभः ६, पद्मप्रभानवकोटिसहस्रः सागरैः सुपार्श्वः ७, सुपान्निवकोटिशतसागरैश्चन्द्रप्रभः ८, चन्द्रप्रभानः | वतिकोटिसागरैः सुविधिः ९, सुविधेर्नवकोटिसागरैः शीतलः १०, शीतलात् १ सागरकोव्या सागरशतेन षट्षष्टिलक्षषड्विंशतिवर्षसहस्रश्च ऊनया श्रेयांसः ११, श्रेयांसात् ५४ सागरैर्वासुपूज्यः १२, वासुपूज्यात् ३० सागरैविमलः १३, विमलान्नवसा-- गरैरनन्तः१४, अनन्ताच्चतुःसागरैर्धर्मः १५, धर्मात्रिभिः सागरैः चतुर्भागीकृतपल्यस्य त्रिभि गैरूनैः शान्तिः १६, । शान्तेः पल्यार्द्धन कुन्थुः १७ । कुन्थोः कोटिसहस्रवर्षोनपल्यचतुर्थभागेन अरः १८, । अरात् कोटिसहस्रवमल्लिः १९, मल्लेः | ५४ वर्षलक्षैर्मुनिसुव्रतः २०, मुनिसुव्रतात् षड्भिर्लक्ष मिः२१, नमः पञ्चवर्षलक्षनेमिः २२, नेमेः सा सप्तशताधिक्यत्र्यशी.
॥८
॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org