________________
Jain Education Inte
तिवर्षसहस्रैः पार्श्वः २३, पार्श्वात् सार्द्धद्विशतवर्षैर्वैरः २४ ॥ २- १७ ॥ अत्र प्रत्यन्तरे गाथानां व्यत्ययोऽपि दृश्यते । मूलपाठस्त्वेवं ' उस ' ' संती ' ' मुणि '
उसमे भरहो अजिए, सगरो मघवं सणंकुमारो अ । धम्मस्स य संतिस्स य, जिणंतरे चक्कवद्विदुगं ॥ ४१७॥ संत कुंथू अ अरो, अरहंता चेव चक्कवट्टी अ । अरमल्लीअंतरे उ, हवइ सुभूमो अ कोरव्व ॥ ४९८ ॥ मुणिव्व नमिमि अ, हुति दुवे पउमनाभहरिसेणा । नमिनेमिसु जयनामो, अरिट्ठपासंतरे बंभो ॥
नमिनेम्योरन्तरे जयः || ४१७-१९ ॥ इहासंमोहार्थमाह - ' बत्तीसं घरयाई काउं तिरियायताहिं रेहाहिं । उड्डाययाहिं काउं पंचधराई तओ पढमे ' ॥ १ ॥ तिर्यगायताभिः रेखाभिः ३२ गृहाणि कृत्वा ऊर्ध्वायताभिः पञ्चगृहाणि कृत्वा ततः प्रथमायां पङ्कौ ' पनरस जिणनिरन्तर सुण्णदुर्गति जिणसुण्णतियगं च । दो जिण सुण्ण जिनिंदो सुण्णजिणो सुण्णदोण्णि जिणा' ॥ २ ॥ अथ द्वितीयायां ' दो चक्की सुण्ण तेरस पण चक्कि सुण्ण चकि दो सुण्णा । चक्कि सुण्ण दु चक्की सुष्णं चक्की दु सुण्णं च' ॥ ३ ॥ तृतीयायां 'दस सुण्ण पंच केसव पण सुण्णं केसि सुण्ण कैसी य। दो सुण्ण केसवोऽवि य सुष्णदुगं केसव ति सुण्णं ' ॥ ४ ॥ ततः प्रमाणान्यायूंषि चैषां पूर्वोक्तानि क्रमात्पङ्क्तिद्वये लेख्यानि । स्थापना 'पंच'
For Private & Personal Use Only
अचवर्चिवासु
देवक्रमः ॥
www.jainelibrary.org