SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ ८१ ॥ Jain Education Interna ↑ 1 न निदानकुतोऽनिदान कृतः प्राग्भवे ' सवे० ' ।। ४१६ || अथ जिनान्तराणि ' उस भवभगई, ततिअसमापच्छिममि कालंमि । उप्पण्णो पढमजिणो, भरहपिआ भारहे वासे ॥ १ तृतीयः समा कालः सुषमदुःषमः तस्य पश्चिमे काले एकोननवतिपक्षरूपे भरते वर्षे स्थितः सन् उत्पन्नो मुक्तौ इत्यग्रेऽपि ज्ञेयं । यैस्तु गर्भे इति व्याख्यातं तत्सिद्धान्तविरुद्धं ज्ञेयं ॥ १ ॥ ' पण्णा ' पणास लक्खहिं, कोडणं सागराण उसभाओ । उप्पण्णो अजिअजिणो, ततिओ तीसाए लक्खेहिं ॥ २ जिणवसह संभवाओ, दसहि उ लक्खेहि अयरकोडीणं । अभिनंदणो उ भगवं, एवइका लेण उप्पण्णो ॥३॥ अभिनंदा सुमती, नवहि उ लक्खेहि अयर कोडीणं । उप्पण्णो सुहपण्णो, सुप्पभनामस्स वोच्छामि उई सहस्सेहिं, कोडीणं सागराण पुण्णाणं । सुमइजिणाउ पउमो, एवतिकालेण उप्पण्णो ॥ ५ ॥ पउमपहनामाओ, नवहि सहस्सेहि अयरकोडीणं । कालेणेवइएणं, सुपासनामा समुप्पण्णो ॥ ६ ॥ कोहि नवहि उ, सुपासनामा जिणो समुप्पण्णो । चंदप्पभो पभाए, पभासयंतो उ तेलोक्कं ॥७॥ १ एताः सप्तदशगाथाः प्रक्षिप्ताः दृश्यन्ते. For Private & Personal Use Only जिनान्तराणि । ॥ ८१ ॥ Www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy