________________
देवपितृ
बलमाता ॥ ४१०॥'हव'
सर्ववलहवइ पयावई,बंभी रुद्दो सोमो सिँवो महसिवो।अग्गिसिँहे अ दर्सरहे, नवमे भणिए अवसुदेवे॥४११// देववासु
बलदेववासुदेवयोर्जनकाः ॥ ४११ ॥ 'परि' परिआओ पव्वजाऽभावाओ नत्थिवासुदेवाणं । होइ बलाणं सो पुण, पढमऽणुओगाओणायव्यो॥४१२॥ पर्यायगतिप्रव्रज्याऽभावात्पर्यायो नास्ति ।। ४१२ ॥ 'एगो'
द्वाराणि । एगो अ सत्तमाए, पंच य छट्ठीए पंचमी एगो । एगो अ चउत्थीए, कण्हो पुण तञ्चपुढवीए ॥४१३॥
पंच च षष्ठ्यां ।। ४१३ ॥' अट्ठ अटुंतगडा रामा एगो पुण बंभलोगकप्पंमि । उववण्णु तत्थ भोए भोत्तुं अयरोवमा दस उ॥४१४॥ ___ अष्ट रामा बलदेवाः अन्तकृतः सिद्धाः, दशाऽतरोपमान् सागरान् कालविपर्ययः॥ ४१४ ॥ ' तत्तो' | तत्तो अचइत्ताणं, इहैव उस्सप्पिणीइ भरहंमि। भवसिद्धिआ अभयवं, सिज्झिस्सइ कण्हतित्थमि॥४१५ | इहैव भरते उत्सर्पिण्या भगवान् चारित्राद्यैश्वर्यवान् सेत्स्यति ॥ ४१५ ।। ' अणि' अणिआणकडा रामा,सव्वेऽवि अ, केसवा निआणकडा।उड्ढुंगामी रामा, केसव सव्वे अहोगामी ॥४१६॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org