________________
| तिपातिलक्षणे द्वे फड्डे तीव्र अन्ये मन्दे, द्विस्वभावानि मिश्राणि । स्पर्धकावधिस्तु मनुष्यतिरश्वां स्यात् केषांचित् ॥ ६१ ॥ उक्तस्तीवो मन्दोऽवधिः, द्वारम् ७ । अथावधिप्रतिपातादिद्वारम् ८। 'बाहि'
बाहिरलंभे भज्जो, दव्वे खित्ते य कालभावे य ।
उप्पा पडिवाओऽविय, तं उभयं एगसमएणं ॥ ६२ ॥ द्रष्टवहियोंवधिः एकस्यां दिशि स बाह्यलाभो बाह्यावधिः, भाष्ये तु योऽवधिमत एकस्यां दिशि स्यादथवाऽनेकास्वपि दिक्षु यः फडकावधिरन्योन्यं विछिन्नः सान्तरः स्यात् , सोऽपि बाह्यावधिरिति, तस्मिन् सति द्रव्यक्षेत्रादिषु एकसमयेन कदाचित्पादः कदाचित्प्रतिपातः कदाचिदुभयभावश्चेति भाज्यः॥ ६२ ॥ 'अभि'
अभितरलद्धीए उ तदभयं नत्थि एगसमएणं ।
उप्पा पडिवाओऽविय, एगयरो एगसमएणं ॥ ६३ ॥ स्पष्टा, किन्तु द्रष्टुः सर्वतः संबद्धोऽवधिरभ्यंतरस्तस्य लब्धौ अभ्यंतरलब्धौ सत्यां तदुभयं उत्पातप्रतिपातलक्षणं एकस्मिन् समये नास्ति, एकतर इत्येकः कोऽपि उत्पातः प्रतिपातो वा ॥ ६३ ॥ प्रसङ्गादाह 'दवा'
दव्वाओ असंखिज्जे, संखेज्जे आवि पजवे लहइ। दो पज्जवे दुगुणिए, लहइ य एगाउ दवाउ ॥ ६४ ॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org