________________
आवश्यक
निर्युक्ति
दीपिका ||
॥ २७ ॥
Jain Education Intern
वृद्धिहानी षोढा ६ । अनन्तभागेन वृद्धिः ॥ १ ॥ असंख्य भागेन । २ । संख्यातभागेन । ३ । संख्यातगुणेन ॥ १ ॥ असंख्यातगुणेन || २ || अनन्तगुणेन वृद्धिः ॥ ३२ ॥ एवं हानिरपि षोढा ४ तत्र चतुर्विधापि वृद्धिर्हानिर्वा क्षेत्रकालयोरसंख्यभाग ॥ १ ॥ संख्यात माग || २ || संख्यातगुणा ॥ ३ ॥ संख्यगुण || ४ || रूपा । द्रव्येष्वनन्तभागाऽनंतगुणरूपा द्विविधा वृद्धिर्हानिर्वा | ओघात् सर्वद्रव्याण्याश्रित्य पर्याये पद्विधाऽपि वृद्धिर्हानिर्वा स्यात् न त्वेकद्रव्यं, तत्र ' दवाओ असंखिजे संखेजे आवि' इत्याद्युक्तेः ॥ ५९ ॥ उक्तश्चलः, द्वारम् ६ । अथ तीव्रमन्दद्वारम् ७ ॥ 'फड्ड' - फड्डा य असंखिज्जा, संखेज्जा यावि एगजीवस्स । एकप्फड्डुवओगे, नियमा सवत्थ उवउत्तो ॥ ६० ॥
अवधिज्ञानावरणस्य क्षयोपशमो येष्वात्मप्रदेशेषु तेऽवधिफड्डा अवधिनिर्गमद्वाराणि, गवाक्षजालनिर्गतदीपभाफडवत्, ते एकजीवस्याऽसंख्याः संख्येया वा स्युः | एक फड्डोपयोगे सति नियमात् सर्वत्र सर्वफड्डेषूपयुक्तः स्यात्, गवाञ्जन्तोः || ६० || 'फड्डा'
एकोपयो
फड्डाय आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे ॥ ६१ ॥
फड्डानि षोढा आनुगामिकान्यनानुगामिकानि मिश्राणि, प्रतिपातीन्यप्रतिपातीनि मिश्राणि च तेषु प्राय आनुगामिकाप्र
For Private & Personal Use Only
अवधेस्ती
वमन्द
द्वारम् ॥
11 2011
www.jainelibrary.org