SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका || ॥ २७ ॥ Jain Education Intern वृद्धिहानी षोढा ६ । अनन्तभागेन वृद्धिः ॥ १ ॥ असंख्य भागेन । २ । संख्यातभागेन । ३ । संख्यातगुणेन ॥ १ ॥ असंख्यातगुणेन || २ || अनन्तगुणेन वृद्धिः ॥ ३२ ॥ एवं हानिरपि षोढा ४ तत्र चतुर्विधापि वृद्धिर्हानिर्वा क्षेत्रकालयोरसंख्यभाग ॥ १ ॥ संख्यात माग || २ || संख्यातगुणा ॥ ३ ॥ संख्यगुण || ४ || रूपा । द्रव्येष्वनन्तभागाऽनंतगुणरूपा द्विविधा वृद्धिर्हानिर्वा | ओघात् सर्वद्रव्याण्याश्रित्य पर्याये पद्विधाऽपि वृद्धिर्हानिर्वा स्यात् न त्वेकद्रव्यं, तत्र ' दवाओ असंखिजे संखेजे आवि' इत्याद्युक्तेः ॥ ५९ ॥ उक्तश्चलः, द्वारम् ६ । अथ तीव्रमन्दद्वारम् ७ ॥ 'फड्ड' - फड्डा य असंखिज्जा, संखेज्जा यावि एगजीवस्स । एकप्फड्डुवओगे, नियमा सवत्थ उवउत्तो ॥ ६० ॥ अवधिज्ञानावरणस्य क्षयोपशमो येष्वात्मप्रदेशेषु तेऽवधिफड्डा अवधिनिर्गमद्वाराणि, गवाक्षजालनिर्गतदीपभाफडवत्, ते एकजीवस्याऽसंख्याः संख्येया वा स्युः | एक फड्डोपयोगे सति नियमात् सर्वत्र सर्वफड्डेषूपयुक्तः स्यात्, गवाञ्जन्तोः || ६० || 'फड्डा' एकोपयो फड्डाय आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे ॥ ६१ ॥ फड्डानि षोढा आनुगामिकान्यनानुगामिकानि मिश्राणि, प्रतिपातीन्यप्रतिपातीनि मिश्राणि च तेषु प्राय आनुगामिकाप्र For Private & Personal Use Only अवधेस्ती वमन्द द्वारम् ॥ 11 2011 www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy