SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte द्वादशाङ्गो जिनैराख्यातोऽर्थेन, स्वाध्यायो देशितः कथितो बुधैर्गणधरैः सूत्रेण तं स्वाध्यायं वाचनारूपेणोपदिशन्ति यस्मात्तेनोच्यन्ते उपाध्यायाः । आचार्योपाध्याययोरयं विशेषोऽर्थद आचार्यः सूत्रद उपाध्यायः ॥ ९९५ ॥ ' उत्ति ' उत्ति उवओगकरणे, ज्झत्तिअ झाणस्स होइ निद्देसे। एएण हुंति उज्झा, एसो अन्नोऽवि पज्जाओ ॥ ९९६ ॥ 'उ' इत्यक्षरं उपयोगकरणे वर्त्तते । 'ज्झा' इति ध्यानस्य निर्देशे । एतेन उज्झा भवति, उपयोगपूर्वकं ध्यानकर्तेत्यर्थः । एषोsन्योsयुपाध्यायस्य पर्यायशब्दः ॥ ९९६ ॥ ' उत्ति ' उत्त उवओकरणे, पत्ति अ पावपरिवज्जणे होइ । झत्ति अ झाणस्स कए, उत्ति अ ओसक्कणा कम्मे ॥ 'पा' इति पापस्य परिवर्जने। 'झा', 'इति ध्यानस्य कृते करणे 'उ' इत्यवष्वष्कणा उत्सारणा कर्म्मणीत्यर्थः । अत्र 'उपाज्झाउ' इतिशब्दः, ततः उपयोगपूर्वकं पापवर्जनाद् ध्यानारोहण (पेन) कर्मापनयन्तीत्युपाध्यायाः परं पावर्णः प्राकृतस्य बहुलत्वादन्यथा 'उवज्झाउ ' इति ॥ ९९६ ॥ ' उव' इत्यादि चतस्रो गाथा: उवज्झायनमोक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुण बोहिला भाए ॥ ९९८ ॥ उवज्झायनमोक्कारो, धण्णाण भवरकथं कुणंताणं । हिअयं अणुम्मुअंतो, विसुत्तिआवारओ होइ ॥ ९९९ ॥ उवज्झायनमोक्कारो, एवं खलु वन्निओ महत्थोति । जो मरणम्मि उवग्गे, अभिरकणं कीरइ बहुसो ॥ For Private & Personal Use Only उपाध्यायनमस्कारः। www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy