SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्ति दीपिका || ॥१९२॥ Jain Education Inte उवज्झायनमोक्कारो, सवपावप्पणासणो । मंगलाणं च सवेसिं, चउत्थं हवइ मंगलं 11800811 स्पष्टाः । 'नमो लोए सबसाहूणं' इष्टार्थं साधयतीति साधुः । अत्र लोके इति सर्व इति च शब्दौ अन्त्यपरमेष्ठिकथितावपि दीपन्यायेन सिंहावलोकितन्यायेन वा सर्वपरमेष्ठिध्वपि ज्ञेयौ, यथा सर्वक्षेत्रार्हदाद्या वन्द्यन्ते । सर्वशब्दो नामाद्यर्हतां भूतभवद्भविष्यार्हतां च तीर्थातीर्थसिद्धादिसिद्धानां गणधराद्याचार्याणां सर्वसूत्रोपाध्यायानां सर्वगणसाधूनां सर्वकल्पसाधूनां च नम इत्यर्थः । आचार्यादिषु सर्वशब्दो विशेषतो दृष्टिरागगर्ववोच्छित्यै । ९९८ - १००१ ।। ' नामं ati aणसाहू, दवसाहू अ भावसाहू अ । दबंमि लोइआई, भावमि अ संजओ साहू ॥ १००२ ॥ द्रव्ये साधुकिकादिविधा लौकिकः, लोकोत्तरः, कुप्रावचनिकश्च । तत्राद्यो यः शिष्टलोकाचार : घटादिसाधको वा, द्वितीयो निह्नवः, तृतीयस्तापसादिः । भावे संयतः सर्वविरतः साधुः || १००२ ॥ एतदेव स्पष्टयति 'घट' घडपडरहमाईणि उ, साहंता हुंति दवसाहुन्ति । अहवावि दवभूआ, ते हुती दबसाहुति ॥ १००३ ॥ 3 घरथादीनि साधयन्तो द्रव्यसाधवः स्युः । अथवा द्रव्यभूता जिनाज्ञाबहिर्भावत्वाद् द्रव्यमात्ररूपा एव पार्श्वस्थाद्या न तु भाववन्तः ततो द्रव्यसाधवः स्युः || १००३ || भावसाधूनाह ' निवा निवाणसाहए जोए, जम्हा साहंति साहुणो । समा य सबभूएसु, तम्हा ते भावसाहुणो ॥ १०४॥ निर्वाण साधकान् योगान् व्यापारान् यस्मात्साधयन्ति तेन साधवः, सर्वभूतेषु समभावाश्च सर्वभूतेषु सर्वात्मसु । १००४ |' किं पि' For Private & Personal Use Only साधुनमस्कारः ॥ ॥१९२॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy