SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ सर्वसाधुनमस्कार | किं पिच्छसि साहणं, तवं व निअमं व संजमगुणं वा । तो वंदसि साहणं ? एअं मे पुच्छिओ साह॥ __किं प्रेक्षसे साधूनां त्वं तपो नियमं० ? ततो वन्दसे साधून् ? षष्ठी द्वितीयार्थे । एतन्मया पृष्टः ‘साह'त्ति वद ॥१००५॥ गुरुराह 'विस' विसयसुहनिअत्ताणं, विसुद्धचारित्तनिअमजुत्ताणं। तच्चगुणसाहयाणं, सदाय किच्चुजयाण नमो॥ विषयसुखेभ्यो निवृत्तेभ्यः, तथ्यगुणसाधकेभ्यः, मोक्षयायिनां प्रति साहाय्यकृत्यं तत्रोद्यतेभ्यो नमः। यत्र तु | ' साहणकिच्चे 'ति पाठस्तत्र साधनं मोक्षस्य साधनं मोक्षकृत्यं, प्राकृते च चतुर्थीस्थाने षष्ठी ।। १००६ ॥ ' अस' | असहाइ सहायत्तं, करंति मे संजमं करितस्स। एएण कारणेणं, नमामिऽहं सबसाहणं ॥ १००७ ॥ | परमार्थ प्रति जगत्यसहाये सति मम संयमं कुर्वतः सहायत्वं कुर्वन्ति ॥ १००७ ।। ' साहू ' इत्यादि चतस्रो गाथाः। साहूण नमोकारो जीवं मोएइ भवसहस्साओ।भावेणं कीरमाणो होइ पुण बोहिलाभाए ॥१००८ ॥ साहूण नमोकारो धन्नाण भवस्कयं कुणंताणं। हिअयं अणुम्मुअंतो विसुत्तिआवारओ होइ ॥१००९॥ | साहूण नमोक्कारो एवं खल्लु वन्निओमहत्थोत्ति।जो मरणम्मि उवग्गे अभिरकणं कीरई बहुसो ॥१०१०॥ साहूण नमोकारो सबपावप्पणासणो । मंगलाणं च सवेसिं पंचमं हवइ मंगलं ॥१०११ ॥ Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy