SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्ति दीपिका ॥ कति प्रपद्यन्ते इतिद्वारम् ॥ ॥१६४॥ भङ्गबहुलत्वात् , सर्वात्मापेक्षया तु सर्वाणि सर्वदा ॥ ८५० ॥ ' गतं कियच्चिरंद्वा० १९। अथ कति प्रपद्यन्ते इत्याह ' सम्म' सम्मत्तदेसविरया, पलियस्स असंखभागमेत्ता उ। सेढीअसंखभागो, सुए सहस्सग्गसो विरई ॥८५१॥ सम्यक्त्ववंतो देशविरताश्च क्षेत्रपल्यासङ्खयैकभागप्रदेशसमाः, किन्तु देशसामायिकप्रपतृभ्यः सम्यक्त्वप्रपत्तारोऽसङ्खयगुणाः । सप्तरज्जुमानैकप्रदेशनिष्पन्नश्रेणेरसङ्घयभागे यावन्तः प्रदेशास्तावन्तः सामान्येनाक्षरात्मके सम्यगमिथ्याश्रुते प्रपत्तारः । सर्वविरतेः प्रपत्तृणां सहस्राग्रशः सहस्रपृथक्त्वं, एतत्तूत्कृष्टतः जघन्येन सर्वेष्वेको द्वौ वा विवक्षितसमये ।। ८५१ ॥ 'सम्म' सम्मत्तदेसविरया, पडिवन्ना संपई असंखेजा। संखेज्जा य चरित्ते, तीसुवि पडिया अणंतगुणा ॥८५२॥ | ___सम्यक्त्वदेशविरत्योर्जघन्याः पूर्वप्रपन्नाः सम्प्रति असङ्ख्याः, उत्कृष्टास्तु त एव विशेषाधिकाः प्रपद्यमानेभ्योऽसङ्ख्य| गुणाः इति । चारित्रे सङ्ख्याताः पूर्वप्रपन्नाः । त्रिभ्योऽपि चारित्रदेशचारित्रसम्यक्त्वेभ्यः प्रतिपतिताः अनन्तगुणाः कोऽर्थः । सम्यग्दृष्टयादिभ्यः पूर्वप्रपन्नेभ्य प्रपद्यमानेभ्यः चरणपतिता अनन्तगुणास्तेभ्यो देशसामायिकपतिता असङ्ख्यगुणास्तेभ्योऽपि सम्यक्त्वपतिता असङ्ख्यगुणाः ॥ ८५१ ॥'सुय' सुयपडिवण्णा संपइ, पयरस्स असंखभागमेता उ। सेसा संसारत्था, सुयपरिवडिया हु ते सवे ॥८५३॥ सामान्यतोऽक्षरात्मकश्रुते पूर्वप्रपन्नाः सप्तरज्जुविस्तरायामचतुरस्रप्रतरस्यासङ्खयेयतमे भागे या श्रेण्योऽसङ्ख्यास्तासु यावन्तो नभःप्रदेशास्तावन्मानाः स्युः। श्रुतप्रपन्नप्रपद्यमानकेभ्यस्तु ये शेषाः संसारस्था भाषालब्धिहीनाः पृथ्व्याद्यास्ते ॥१६४॥ Jain Education Inter For Private & Personal Use Only Tww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy