SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ इलापुत्रस्तलच्छिद्रे पादुके परिधायात्तखेटकासिः काष्ठोचं स्थित्वोत्प्लुत्य सप्ताग्रतोमुखानि पश्चान्मुखानि च किरणानि कियच्चिरं दचा वारंवारं पादुकाछिद्रे कीलिकाः प्रावेशयत् । राजा कन्यामिच्छन् दानमयच्छनिलापुत्रहत्यै पुनः पुनः नृत्यमकारयत् , IN कालमिति स च राज्ञोऽसत्कारं दृष्ट्वा भावं च ज्ञात्वा साधून विहरतः सुरूपस्त्रीष्वरागान्वीक्ष्य बाल्याधीतजीवाजीवादिविचारं स्मृत्वा द्वारम् ॥ 1 वैराग्यात्केवल्यभृत् १२ । यद्वा सत्कारे देवासुरसत्कृतार्हद्दर्शनान्मरीचेर्दीक्षा ॥ ८४८ ॥ यद्वा 'अब्भु' अब्भुट्ठाणे विणए, परक्कमे साहुसेवणाए य । संमदंसणलंभो, विरयाविरईइ विरईए ॥ ८४९ ॥ अभ्युत्थाने कृते विनीतोऽयमिति साधवस्तस्मै धर्म कथयन्ति । विनयोऽञ्जलिकर्मादि । पराक्रमः कषायजयं प्रति ॥ ८४९ ॥ गतं कथंद्वा० १८ । अथ कियचिरं कालमित्याह ' सम्म' | सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइं ठिई । सेसाण पुत्वकोडी, देसूणा होइ उक्कोसा ॥८५०॥ ____ सम्यक्त्वस्य श्रुतस्य चैकजीवमाश्रित्य लब्ध्यपेक्षया षट्षष्टिसागराः परं साधिकाः, ते च कस्यचिजीवस्यैवं भवन्ति, यथा| दो वारे विजयाइसु गयस्स तिन्नच्चुए अ छावठी । नरजम्मपुव्वकोडी पुहत्त उक्कोसओ अहिय' । १ । सम्यक्त्वं लब्ध्वा द्वौ वारौ विजयादिषु अनुत्तरेषु गतस्य जन्तोः पक्षष्टिसागराः, अधिकं तु तस्य नरजन्माना पूर्वकोटीपृथक्त्वं । उत्कर्षत इदं प्रमाणं शेषयोर्देशसविरत्योर्देशोना पूर्वकोटी वर्षाष्टकोना इत्यर्थः । जघन्यस्त्वाद्यसामायिकत्रयस्यान्तर्मुहूर्त स्थितिः, सर्वविर- | तेस्तु समयः चारित्रपरिणामारम्भसमयानन्तरमेवायुःक्षयभावात् । देशविरतिप्रपत्तिस्त्वान्तर्मुहूर्तिक्येव, द्विविधत्रिविधादि Jain Education www.jainelibrary.org For Private & Personal Use Only
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy