________________
आवश्यक
निर्युक्तिदीपिका ॥
॥१६३॥
Jain Education Inter
यावच्छ्रेणिकं तमपि श्रीवीरमर्चन्तं दृष्ट्वा प्रभुमेत्योचे अहं वः सेवे स्वाम्याह वयं रजोहरणमात्रेणैव सेव्या इति श्रुत्वा बुद्धः ५ । विभङ्गे शिवराजर्षिस्तापसः सप्तद्वीपान्ध्यालोकिविभङ्गज्ञानी श्रीवीरगिराऽसङ्ख्यद्वीपान्धीन् श्रुत्वा साशङ्को भ्रष्टविभङ्गः श्री वीरान्तिके प्रव्रज्य केवली जातः ६ । संयोगविप्रयोगयोः द्वौ मथुरावणिजौ, तत्र दक्षिणमथुरावणिकू सर्वां स्वर्णमयकुप्यादिश्रियमुत्पत्ययान्तीं वीक्ष्य श्रीवियोगात् प्राव्राजीत्, उत्तरमथुरावणिक् तामेव श्रियमायान्तीं वीक्ष्य कालेन तल्लक्ष्मीपतिसाधुवाक्यात्तां तत्सम्बन्धिनीं ज्ञात्वा श्रीसंयोगात्प्रात्राजीत् ८ । व्यसने द्वौ भ्रातरौ गन्त्र्या यान्तौ आस्तां तयोर्ज्येष्ठेन चक्कousi ( चक्रौण्डिकां ) दृष्ट्वोक्तं गन्त्री टाल्येति, लघुना खेटिता चकलण्डा ( चक्रौलण्डिका) मृत्वा गजपुरे स्त्री जाता, तौ द्वावपि यथाक्रमं तस्याः सुतौ जातौ । तत्र ज्येष्ठो राजललिताख्य इष्टोऽन्यस्त्वनिष्टत्वात् गर्भस्थो मार्यमाणोऽपि जीवन्, जातमात्रो मात्रा त्याज्यमानः पित्रा छन्नं वर्द्धितो गङ्गदत्ताह्नः इन्द्रमहे पर्यङ्काधः छादितो भोज्यमानो मात्रा दृष्ट्वा क्षाले क्षिप्तः पित्रा स्नापितो रोदन् साध्वागमे तद्वाण्या गुरुपार्श्वे निर्वेदात्प्रात्राजीत् ९ । उत्स्वे ग्रामामीराः साधुभ्यः स्वर्गश्रियं श्रुत्वा कस्मिंश्चित्पर्वा द्वारिकापुर्याः श्रियं वीक्ष्य ततोऽपि स्वर्गमधिकं ज्ञात्वा प्रावजन् १० । दशार्णभद्रस्येन्द्रर्द्धिदर्शनाद्दीक्षा १९ । असत्कारे कश्चिद् द्विजः सभार्यः प्रात्राजीत्, पत्नी तु जातिगर्व चक्रे । द्वावपि मृत्वा सुरौ भूत्वा विप्र इलापुरे सार्थशपत्न्या इलादेव्याराधनादिलापुत्रः विग्री तु गर्वासुताऽभूत् । इलापुत्रेणोद्वाहायायाचि । पितृभ्यां ऊचेऽस्मच्छिल्पेऽभ्यस्ते दद्मस्ततोऽभ्यस्योद्वाहार्थं तया सह राज्ञोऽग्रे नाट्यं चक्रे यथा वंशाग्रे तिर्यकाष्ठं, काष्ठोभयपार्श्वयोः कीलिके स्थापिते । स्थापना ।
१] द्विमुखसर्पम्..
For Private & Personal Use Only
सामायि
काप्तौ
दृष्टान्ताः ॥
॥१६३॥
www.jainelibrary.org