SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ BRE तिसमयहीणं खुड्डु, होइ भवं सबबंधसाडाणं । उक्कोस पुवकोडी, समय उअही अतित्तीसं ॥१६५॥ औदारिके _ त्रिसमयहीनं क्षुल्लभवग्रहणं, तथाऽनुक्तमपि पूर्ण क्षुल्लभवग्रहणं यथाक्रमं सर्वबन्धशाटयोरन्तरं स्यात् , कोऽर्थः ? सर्व- IN | संघातादिसंघातासर्वसंघातस्य, जघन्यमन्तरं त्रिसमयहीनः क्षुल्लभवः, सर्वशाटात् पुनः सर्वशाटस्य पूर्णक्षुल्लभव इति । उत्कृष्टमन्तरं कालपूर्वकोटिसमयः त्रयस्त्रिंशदुदधयः सागराश्च सर्वबन्धस्य, शाटस्य विदमेव समयोनं, विशेषोऽग्रे वक्ष्यते । भाष्यं मानम् ॥ 'संघायंतरसमओ जहन्नओ खुड्डयं तिसमऊणं । दो विग्गहमि समया तइओ संघायणासमओ।१।' तेह्रणं खुड्डभवं धरित्रं, परभवमविग्गहेणेव । गंतूण पढमसमए, संघाययओ स विन्नेओ । २।' संघातान्तरसमयः एकदा संघातं कृत्वा पुनः शरीरान्तरसंघातं कुर्वतोऽन्तरकालो जघन्यस्त्रिसमयोनः क्षुल्लभवः स्यात् , तत्र द्वौ विग्रहे समयौ तृतीयः संघातनासमयस्तैरूनं क्षुल्लभवं धृत्वा क्षुल्लभवायुः पालयित्वा परभवमविग्रहेणैव गत्वा परभवप्रथमसमये प्राच्यदेहशाटसमय एवेत्यर्थः, संघातवतः नवदेहसंघातं कुर्वतः स जघन्यः संघातविरहो ज्ञेयः, इह जघन्यकालस्य विवक्षितत्वाद् विग्रहेणोत्पत्तिरुक्ता । त्रसनाडिमध्ये च त्रिसामयिक्येवोत्कृष्टा विग्रहगतिरस्ति ततः सेव दर्शिता । सर्वशाटात्पुनः सर्वशाटे जघन्यान्तरं पूर्णः क्षुल्लभव उक्ता, स प्राच्यदेहशाट कृत्वाऽऽगामिभवे क्षुल्लभवं सम्पू र्य पुनः शाट कुवतः। ' उक्कोसो तित्तीसं, समयाहियपुवकोडिसहियाई । सो सागरोवमाई, अविग्गहेणेव संघायं ।३।' काऊण पुवकोडिं, धरिउं सुरजिट्ठमाउयं तत्तो। भोत्तूण इहं तइए, समये संघाययंतस्स। ४।' उत्कृष्टः स औदारिकसंघातविरहः ३३ सागराः समयाधिकपूर्वकोटिसहिताः । कथमित्याह-अविग्रहेणैव शाटसमये एवौदारिकसंघातं कृत्वा पूर्वकोटिं आयुर्धत्वाऽनुत्तरविमाने ज्येष्ठं सुरायुः ३३ wwwinelibrary org Jain Education Inter For Private & Personal Use Only
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy