SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ औदारिके संघातादि. कालमानम् ॥ आवश्यक सागरान् भुक्त्वा च्युत्वा समयद्वयं विग्रहे कृत्वा तृतीयसमये औदारिकाङ्गार्थ संघातयतः स्यात् । तत्र विग्रहसमयद्वयादेका नियुक्ति- समयः संघातसमयोनपूर्वकोट्यां क्षिप्यते ततो यथोक्तमन्तरं स्यात् । शाटान्तरव्याख्याभाष्यं 'खुड्डागभवग्गहणं, जहन्नदीपिका ॥ मुक्कोसयं तु तेत्तीसं । तं सागरोवमाई, संपुण्णा पुबकोडी य।५।' औदारिकशाटं कृत्वा पुनस्तस्यैव शाटं कुर्वतो जघन्यं अन्तरं क्षुल्लभवः, यथा-प्राच्यदेहशाटं कृत्वाऽऽगामिभवे क्षुल्लकभवग्रहणं सम्पूर्य तदेहशाटं कुर्यादिति तथोत्कृष्टं तु तच्छाटान्तरं ॥२०॥ ३३ सागराः सम्पूर्णा पूर्वकोटिश्च, यथौदारिकशाटं कृत्वाऽनुत्तरेघृत्पद्य ३३ सागराणि भुक्त्वा पुनर्नरेत्पद्य पूर्वकोटि भुक्क्वौदारिकशाट कुर्यादिति, इत्थं भाष्याशयेन श्री हरिभद्राचार्येण व्याख्यातं । अथ स एव गुर्वाम्नायेन व्याख्याति । 'तिसमयहीणं खुई' गाहा-सर्वबन्धस्य सर्वशाटस्य च यथाक्रमं जघन्यान्तरं क्षुल्लभवः स्यात । त्रिसमयहीनमिति त्रिभिः समयैरर्थात्समयेन च हीनं स्यात् । तत्र त्रिसमयहीनः क्षुल्लभवः सर्वसंघातस्य जघन्यान्तरं । समयहीनं सर्वशाटस्येत्यर्थः। तथा संघातस्योत्कृष्टान्तरं पूर्वकोटीसमयः उदधयश्च ३३, सर्वशाटस्योत्कृष्टान्तरं पूर्वकोटी तथा 'समयउअही अ'त्ति समयेन हीनाः ३३ उदधयः समयोधदयः मध्यपदलोपी समासः । इह यः सर्वशाटकालः स परभवसम्बन्धी । ततो यस्य यावन्मानमायुस्तत् शाटसमयेन हीयते । अत एकसमयहीनं सर्वशाट्योजघन्यमुत्कृष्ट वान्तरं स्यादेवं च व्याख्या युक्ता ॥ १६५ ।। 'अंत' अंतरमेगं समयं, जहन्नमोरालगहणसाडस्स । सतिसमया उक्कोसं, तित्तीसं सागरा हुंति ॥ १६६ ॥ __ औदारिकसम्बन्धिः ग्रहणशाटोभयरूपस्य जघन्यं अन्तरं एकसमयः, उत्कर्ष तु सत्रिसमयाः ३३ सागराः । भाष्यंKCJउभयंतरं जहन्न, समओ निविग्गहेण संधाए । परमं सतिसमयाई, तेत्तीसं उदहिनामाई । १।' अणुभविउं देवाइसु ॥२०॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy