________________
।
ह .
नियुक्तिदीपिका
औदारिके | संघातादि
कालमानम् ॥
॥१९९॥
रकओ जहातीते । जइ न परभवोवि तहिं, तो सो को होउ संसारी । ५।' च्युतसमये तावदिहभवो न स्यात् विमोक्षात , यथाऽतीते भवे इहमवो नास्ति अत्रत्यदेहाभावात् । एवं च सति तस्मिथ्युतिसमये परभवोऽपि त्वया न स्त्रीक्रियते, ततः संसारी को भवतु ? कस्मिन् भवे भवत्वित्यर्थः । शिष्यः-' नणु जइ विग्गहकाले देहाभावेवि परभवग्ग-1 हणं। तह देहाभामिवि, हुजेहभवोवि को दोसो ?। ६ ।' ननु यथा विग्रहगतौ देहाभावेऽपि परभवग्रहणं परमवायत्ततोक्तेत्यर्थः, तथेहत्यदेहाभावेऽपि न्युतिसमये इहभवोऽपि भवेत्को दोषः ? गुरु:-एवं वदता त्वया साहाय्यमेवास्माकं कृतं, यतः 'जंचिय विग्गहकाले देहाभावेऽपि तो परभवो सो। चुइसमए वि न देहो न विग्गहो जइ स को होउ ।। ७।' यत एवं विग्रहकाले देहाभावेऽपि परभवदेहाप्राप्तावपि ततश्युत्यनन्तरं परभवोऽसौ तवापि मतस्तत एव च्युतिसमयेऽपीहभवसम्बन्धी परभवसम्बन्धी वा नास्ति देहोऽतो देहाभावस्य तुल्यत्वाद्विग्रहकालवच्युतिसमयेऽपि कुतः परभवत्वं नाद्रियते ?' न विग्गहो जइ 'त्ति यदि चैवं ब्रूयाः-असौ च्युतिसमयो न विग्रहः, परभवता च विग्रहे एव मम मता, तत्रोच्यते 'स को होउ' ति च्युतिसमये स आत्मा का संसारी भवत्विहभवदेहस्य त्यकत्वात् परभवस्य च त्वया अनाहतत्वात् , स निर्व्यपदेश्य एव स्यादिति । तेन विग्रहकालवत सर्वशाटसमयः परभवाद्यसमयो ज्ञेयः। एता भाष्यगाथाः । एवमौदारिके जघन्येतरभेदः संघातशाटकाल उक्तः, सर्वसंघातशाटयोस्त्वेक एव समयः। एवं 'एयं जहन्नमुक्कोसयं तु पलिअत्तियं तु समऊणं' इति गाथार्द्ध व्याख्यातं । अथ संघातादिविरहो नियुक्तिगाथोत्तरार्द्धनोच्यते 'विरहो अंतरकालो ओराले तस्सिमो होइ' विरहो अन्तरकाल उच्यते स औदारिके तस्य संघातादेरयं स्यात् ।। १६४ ॥ यथा 'तिस'
| ॥१९९॥
Jain Education Intern
For Private & Personal use only
T
ww.jainelibrary.org