SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ PERFA नि ततोनपात्यर्थः, इमिप्यन्यं न सम त्रिविधं सावधं योगं कृतकारितानुमतिमेदं त्रिविधेन करणेन मनोवाकायरूपेण प्रत्याख्यामीति सम्बन्धः । सामान्येनोक्त्वा विशेषेणाह-मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि नानुमन्ये । तथा यथा वर्तमानकाले कुर्वन्तं नानुमन्ये तथाऽतीतेऽनागते कालेऽपीत्यर्थः, इह त्रिविधं त्रिविधेनेत्यत्रादौ योगग्रहणं ततः करणग्रहणं कृत्वाग्रे 'मणेणं' इत्यादिनादौ करणानि ततो न करोमीत्यादिनाऽनुयोगा इति विपर्ययोक्तियोगस्य करणायत्तताज्ञायै । तस्याधिकृतसावद्ययोगस्य प्रतिक्रामामि निवर्ते, निन्दामि आत्मसाक्षिकं, गर्हामि गुरुसाक्षिकं, किं निन्दामीत्याह-आत्मानं पूर्वकृतसावद्ययोगं व्यत्सजामि. विशेषेण उत्प्राबल्येन त्यजामीत्यर्थः । सामायिकग्रहणकाले सारम्भसावद्यात्मपूर्वपर्यायत्यागाद्रत्नत्रयप्राप्त्यात्मनव्यपर्यायोत्पादात पर्यायस्य पर्यायिणः स्यादभिन्नत्वादहमात्मना नव्य उत्पन्नः 'आया खलु सामाइयं पञ्चक्खायं तओ हवइ7 आया ' इति प्रागुक्तः, एवं पदार्थ.३ पदविग्रहश्च उक्तो ४। अत्रान्तर सूत्रस्पाशकानयुक्तिरुच्यते । तदाह नियुक्तिकारः 'अक्ख' अक्खलिअसंहिआई, वक्खाणचउक्कए दरिसिअंमि। सुत्तप्फासिअनिज्जुत्ति, वित्थरत्थो इमो होइ ॥ | अस्खलितादौ सूत्रे उक्ते आदिशब्दादमिलिताहीनाक्षरादौ, तथा संहितादौ व्याख्याचतुष्के दर्शिते सूत्रस्पर्शिकनियुक्ति| विस्तरार्थोऽयं स्यादिति तमेव दर्शयति ॥ १०२२ ।। ' कर' करणे भए अ अंते, सामाईअ सर्वए अवजे अ। जोगे पञ्चक्खाणे, जावज्जीवाई तिविहेणं ॥१०२३॥ करणं भयं च, अन्तः, सामायिक, सर्व अवयं च, योगः, प्रत्याख्यान, यावञ्जीवया, त्रिविधेनेति पदानि । पदार्थ तु Jain Education Inter! For Private & Personal use only Alww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy