________________
आवश्यकनियुक्तिदीपिका ॥
॥१९६॥
भाष्यगाथाभिर्वक्ष्यति ।। १०२३ ॥ करणनिक्षेपमाह ' नाम'
करणनिक्षेपे नाम ठवर्णो दविएं, खित्ते कोले तहेवीवे आएसो खलु करणस्स उ, निक्खेवो छविहो होइ ॥१५२॥ || द्रव्य___ नामकरणं, स्थापनाकरणं इत्यादि ॥ १५२ ॥ द्रव्यकरणादि व्याख्याति — जाय'
करणम्॥ जायगभविअइरित्तं, सन्ना नोसन्नओ भवे करणं । सन्ना कडकरणाई, नोसन्ना वीससपओगे ॥१५३॥ ____ ज्ञशरीरभव्यशरीरातिरिक्तं द्रव्यकरणं द्विधा, संज्ञातः नोसंज्ञातश्च । तत्र संज्ञाकरणं कटकरणादि, कटकरणं कटनिवर्त्तन- 10 हेतुलोहमयं उपकरणं, आदितो घटनिवर्तनहेतुचक्रादि, क्रियतेऽनेनेत्यन्वर्थात् करणसंज्ञया लोकरूढत्वात् संज्ञाकरणं । ननु नामकरणमेवेदमिति चेन्न, तत्र नाम्नैव करणत्वं, अत्र तु गुणादिति भेदः, करणसंज्ञया च लोकेन रूढं । नोसंज्ञाकरणं द्विधा, विश्रसातः प्रयोगतश्च ॥ १५३ ॥ तत्र 'वीस' वीससकरणमणाई, धम्माईण परपञ्चया जो(यजो)गा।साई चक्खुप्फासिअमन्भाइमचक्खुमणुमाई॥
विश्रसा स्वभावस्ततः करणं कृतिर्विश्रसाकरणं, तद् द्विधा अनादि सादि च । तत्रानादि धर्माधर्माकाशास्तिकायानां, अनादिकालादपि मिथो मिश्रीभावात् , धातूनामनेकार्थत्वादत्र मिथो मिलित्वाऽवस्थानं करणं ज्ञेयं । 'णणु करणमणाइयं च विरुद्धं भण्णए न दोसोयं । अण्णोण्णसमाहाणं जमिहं करणं णिवत्ती। १, ननु करणं निष्पत्तिरुच्यते ततः करणं अनादि च इति विरुद्धं, अनादि चेत्करणं कथं ? करणं चेदनादि कथं ? आचार्य:-भण्यते न दोषोऽयं । इह करणशन्देन न निवृत्ति-I7HD१९६॥
Jain Education Internet
For Private & Personal use only
Talww.jainelibrary.org