SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ तत केषु द्रव्येषु स्थित्वा क्रियते ? तत्र नैगमो भणति-इष्टद्रव्येषु मनोज्ञपरिणामकारणत्वात , तदुक्तं तैः 'मणुण्णं [सामायिकभोयणं भुच्चा मणुणं सयणासणं । मणुण्णंसि अगारंसि मणुण्णं झायए मुणी । १।' शेषाणां सर्वद्रव्येष्विति यत्रेष्टेऽनिष्टे वा द्रव्ये स्थितस्य शुभपरिणामः स्यादिति । 'पज्जवे' सर्वेषु पर्यायेषु न, सर्वपर्यायेष्ववस्थानाभावात् , तथाहि यो यत्र द्वारम॥ निषद्यादौ स्थितः न स तत्र तत्सर्वपर्यायेषु, एकभागे एव स्थितत्वात् । नणु भणियमुवग्याए केसुत्ति इहं कुओ पुणो पुच्छा। केसुत्ति तत्थ विसओ इह केसु ठियस्स तल्लाभो।१।' ननूपोद्घाते केषु सामायिकं इति प्राग्भणितं, इह कुतः पृच्छा? अत्रोतरं-केष्विति तत्र विषय उक्तः यथा 'सवगयं सम्मत्तं' इत्यादि, इह तु केषु द्रव्येषु स्थितस्य तल्लामः स्यादिति पृच्छा। तेन न पौनरुत्यं । ' तो कह सवदवावत्थाणं? णणु जाइमेत्तवयणाओ। धम्माइसबदवाधारो सहो जणोऽवस्सं । २।' ननु ततः कथं सर्वव्यावस्थानं शेषनया वदन्तीत्युक्तं ? उच्यते-जातिमात्रवचनात् सामान्येन कथनात् , यतोऽवश्यं सर्वोऽपि जनो जीवलोकः, धर्मादीनि द्रव्याण्याधारो यस्य स तादृशः धर्मास्तिकायाधर्मास्तिकायादिषद्रव्याधारवानित्यर्थः। 'विसओ वि उवग्याए केसुत्तीहं स एव हेउत्ति । सद्धेयनेयकिरियानिबंधणं जेण सामइयं । १।' अथवोपोद्घाते सर्वद्रव्याणि सामायिकस्य विषये स्युरित्युक्तं, इह तु स एव सामायिकलाभः सर्वद्रव्येषु हेतुभूतेषु स्यादित्युच्यते, येन सामायिकं श्रद्धेयानि ज्ञेयानि चारित्रक्रियाहेतुभूतानि च द्रव्याणि निवन्धनं कारणं यस्य तत्तथा । नाऽपिविषयहेत्वोरेकत्वं, विषयस्य गोचररूपत्वात् जीवधातनिवृत्तेः सर्वजीववत् , हेतोस्तूपष्टम्भकत्वात् , दयायाः कर्मक्षयोपशमवत् । 'अहवा कयाकयाइसु कजं केण च कयं चकत्तति । केसुत्ति करणभावो, तइयत्थे सत्तमि काउं।१।' अथवा कृताकृतादिद्वारेषु प्रथमे द्वारे का यत कियते तत्कार्य Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy