SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका " ॥२०६॥ सामायिकमुक्तं, केन कृतमिति द्वितीये द्वारे सामायिकस्यैव कर्ता निर्दिष्टः, केष्विति तृतीयद्वारे तु तृतीयार्थे सप्तमी कृत्वा सामायिक| करणमुक्तं । कैर्द्रव्यैः करणभूतैः सामायिकं क्रियते इत्युपोद्घातेन सह न पौनरुक्त्यं द्वा० ३ ॥ १७६ ॥ ' काहु' करणे कदे काहु ? उद्दिट्रेनेगम, उवट्टिए संगहो अववहारो। उज्जुसुओ अकमंते, सद्द समत्तंमि उवउत्तो (दा०४)॥d ति तुर्वे । कदा सामायिकस्य कारकः स्यादिति प्रश्ने नैगम उद्दिष्टे मन्यते, कोऽर्थः-शिष्यः क्षमाश्रमणादनु गुरुणा 'उद्दिसामो खमास- द्वारम् ॥ मणाणं' इत्यादिना सामायिकाध्ययने उद्दिष्टमात्रे शिष्योऽनधीयानोऽपि सामायिकस्य कर्त्ता स्यात् । अत्र पूर्वोक्त (वनगमन) प्रस्थितप्रस्थककर्तृदृष्टान्तो वाच्यः । यस्मादुद्देशोऽपि तस्य हेतुस्तस्मिंश्च कारणे कार्योपचारः। सङ्ग्रहो व्यवहारश्च मन्येते उपस्थितः सन् कारको भवेत् , उद्देशादनु समुद्देशे क्रियमाणे वाचनायै यदा वन्दनं दत्वोपस्थितः स्यात्तदाऽऽसन्नतरकारणत्वात् सामायिकस्यकारकः। ऋजुसूत्रो वक्ति आक्रमन्निति सामायिक पठितुमारब्धः कारक इति । शब्दादयो वदन्ति-सामायिकपाठे समाप्ते सत्युपयुक्त एव कारकः स्यात् , कोऽर्थः सूत्रमपठन्नपि तदर्थोपयुक्तः सामायिकस्य कारकः स्यात् द्वा०४ ॥ १७७ ॥ अथ नयतो न्यायत इति द्वारं 'आलो' आलोअणा य विणए, खित्तै दिसाऽभिग्गहे अकोले य।रिक्खं गुणसंपँयाऽविअ,अभिवाहारे अ अट्ठमए॥ ___ आलोचना १ विनयः २ क्षेत्रं ३ दिगभिग्रहं ४ कालः ५ ऋक्षसंपत ६ गुणसम्पत् ७ अभिव्याहारोऽष्टमो नयः ८ ॥ १७८ ॥ अत्र आलोचनाबष्टद्वाराणां गाथान्तर्व्याख्यायमानानां भाष्यगाथा अन्तरा २ वक्ष्यन्ते इति सावधानरं | |२०६॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy