________________
सिद्ध
सुखम् ॥
आवश्यक ज्ञाने दर्शने च एतयोर्मध्ये एकस्मिन्नुपयुक्ताः सिद्धाः स्युः, यतः सर्वस्य केवलिनो युगपद् द्वौ उपयोगौ न स्तः । नियुक्ति IN ॥ ९७३ ॥ नवि' दीपिका | नवि अस्थि माणुसाणं, तं सुरकं नेव सवदेवाणं। जं सिद्धाणं सुकं, अवाबाहं उवगयाणं ॥ ९७४॥ ॥१८॥
। अव्याबाधं विविधा आबाधा व्यायाधा तस्या अभावोऽव्याबाधं तदुपगतानां प्राप्तानां ॥ ९७४ । 'सुर' सुरगणसुहं सम्मत्तं, सबद्धापिंडिअंअणंतगुणं । न य पावइ मुत्तिसुहंऽणताहिवि वग्गवग्गूहि ॥९७५॥
सुरगणसुखं समस्तं सम्पूर्ण सर्वाद्धयाऽतीतैष्यद्वर्त्तमानरूपेण कालेन पिण्डितं सर्वकालसमयैर्गुणितमित्यर्थः । पुनरप्यनन्तगुणं कृतं । ततस्तस्य स्वाङ्कगुणनरूपो वर्गः क्रियते । तस्यापि वगितस्य भूयो वर्ग एवमनन्तैर्वर्गवगैगितं तथापि मुक्तिसुखं नैवाप्नोति तत्साम्यं नैति, यथात्र शतं शतगुणं वर्गः दशसहस्रा जाता दशसहस्रगुणाः कृता वर्गवर्गः जाता दशकोट्यः । एवं सिद्धसुखमपि ॥ ९७५ ॥ 'सिद्ध' सिद्धस्स सुहो रासी, सवद्धापिंडिओ जइ हविजा। सोऽणंतवग्गभइओ, सवागासे न माइजा ॥९७६॥
सिद्धाना(द्धस्य) सुखराशिः सर्वाद्धापिण्डितः सिद्धसम्बन्धिसायनन्तसर्वकालसमयगुणितो यदि भवेत् । सोऽनन्तवर्गभक्तो| ऽनन्तवर्गापवर्तितः सन् समीभूतः, सिद्धत्वाद्यसमयभाविसुखरूपतां प्राप्त इत्यर्थः । एतावानपि सर्वलोकालोकाकाशप्रदेशेषु न माति, कोऽर्थः-यदत्र लोके सुखमस्ति ततस्तारतम्येनानन्तगुणं सिद्धकसमयसुखं । ततो लोकसुखसिद्धसुखयोरन्तरा ये सुख
॥१८९॥
JainEducation InteNP
For Private & Personal use only
www.jainelibrary.org