________________
सिद्धसुखम् ॥
al मेदाः सन्ति, तेऽपि सर्वाकाशप्रदेशेषु न मान्ति शेषस्तु सर्वसमयसुखराशिरापास्त एवेतिज्ञप्त्यै पिण्डयित्वाऽपवर्तितः समीकृतः ॥ ९७६ ॥ 'जह'
जह नाम कोइ मिच्छो, नगरगुणे बहुविहे विआणंतो।न चएइ परिकहेउं, उवमाइ तहिं असंतीए॥९७७॥ । यथा नामेति कोमलामन्त्रणे कोऽपि म्लेच्छो नगरगुणान् बहुविधान् विजानन् अरण्यगतः सन्नन्यम्लेच्छेभ्यो न
शक्रोति परिकथयितं कुत इत्याह उपमायां तत्रासत्यां । अत्र दृष्टान्तः-यथा कोऽपि राजाऽश्वहतोऽरण्यगतो म्लेच्छं दृष्ट्रा तं स्वपुरे नीत्वा सर्वसुखिनं चके । स च स्वम्लेच्छमिलनायाऽगात्तैः पृष्टा कीडक पुरं
भक्ष्यदुकूलानि ? स तत्रोपमायां असत्यां वक्तुं न शक्नोति ॥ ९७७ ॥ ' इअ' इअसिद्धाणं सुक्खं, अणोवमनस्थि तस्स ओवम्म । किंचि विसेसेणित्तो, सारिक्खमिणं सुणह वुच्छं॥ | एवं सिद्धानां सौख्यं अनुपममित्युक्ते नशब्दो देशनिषेधवाच्यपि स्यादिति सर्वनिषेधायाह नास्ति तस्यौपम्यं । IN | 'इत्तो' इतिहेतोर्विशेषेण विशेषतः किश्चिदिदं सादृश्यं वक्ष्ये श्रुणुत यूयं ।। ९७८ ।। ' जह'
जह सव्वकामगुणिअं, पुरिसो भोत्तूण भोअणं कोइ। तण्हाछुहाविमुक्को, अच्छिज जहा अमिअतत्तो॥ ___ यथा कोऽपि पुरुषः, सर्वे कामगुणा वाञ्छितगुणा जाता यत्र तत्सर्वकामगुणितं भोजनं भुक्त्वा तृष्णाक्षुधाविमुक्त आसीत् , यथाऽमृततृप्तो बाधारहितः सुखं तिष्ठति । इह यथा जिहेन्द्रियमाश्रित्येष्टविषयाप्त्या स्वखभावात्सुखं दर्शितं, तथा
Jain Education in
For Private & Personal use only
www.jainelibrary.org