SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ गणधरके| वलिपर्यायादिद्वा राणि ॥ छबस्थपर्यायं अगारवासं च व्युपकृष्य निकाष्य सर्वायुषः शेषं जिनपर्यायं केवलिपर्यायं विजानीहि ॥६५४॥ यथा 'बार' बारस सोलस अट्ठारसेव, अट्ठारसेव अट्टेव । सोलस सोल तहेकवीस, चोद्द सोले य सोले य॥६५५॥ ॥६५५ ॥ द्वार ७ । 'बाण' बाणउई चउहत्तरि, सत्तरि तत्तो भवे असीई य। एगं च सयं तत्तो, तेसीई पंचणउई य ॥ ६५६ ॥ ____ अत्र मंडिको ज्येष्ठो मौर्यस्तु लघुः, गृहवासस्तु ज्येष्ठस्य ५३ लघोः ६५ वर्षाण्युक्तं, आयुज्येष्ठस्य ८३ लघोस्तु ९५ तत| स्तवं ज्ञानिगम्यं, किन्तु गृहवासायुर्गाथयोः प्राकृतत्वाद् व्यत्ययव्याख्यायां सुस्थं स्यादिति केचित् । तथा मध्यमवृत्ती 'पण्णा छायालीसा' इति गाथायां 'पणसट्ठी तेक्ना,"बाणउई चउहत्तरि' इति गाथायां 'पणनउई चेव तेसीई' इति पाठो दृश्यते तथा सिद्धमेव ।। ६५६ ॥' अट्ठ''सव्वे' | अटुत्तरिं च वासा, तत्तो बावत्तरिं च वासाइं। बावट्ठी चत्ता खलु, सवगणहराउयं एयं ॥ ६५७ ॥ | सत्वे य माहणा जच्चा, सत्वे अज्झावया विऊ । सो दुवालसंगी य, सवे चोद्दसपुविणो ॥ ६५८ ॥ ___ सर्वे ब्राह्मणा जात्या अध्यापकाः, 'विऊ' चतुर्दशविद्याविदः ॥ ६५८ ॥ आगमद्वा० ९ । 'परि' परिणिव्वुया गणहरा, जीवंते णायए णव जणा उ।इंदभूई सुहम्मो य, रायगिहे निव्वुए वीरे ॥६५९॥ www.jainelibrary.org For Private & Personal Use Only Jain Education in
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy