________________
आवश्यक
॥१२२॥
पृथ्वी त्रयाणां माता । अत्र विजयदेवाया आद्यः सुतो मंडितः, धनदेवे मृते मौर्येण धृतायास्तु द्वितीयो मौर्यपुत्रः | गणधरनियुक्ति- INतद्देशे तु नैवं निन्दा ॥ ६४९ ।। जन्मद्वार ३ । 'तिण्णि'
गोत्रागारतिण्णिय गोयमगोत्ता, भारदाअग्गिवेसवासिट्ठा। कासवगायमहारिय, कोडिण्णदुगंच गोत्ताई॥६५०॥ छद्मस्थ
पर्याय| भारद्वाजआग्निवैश्यायनवाशिष्टानि, काश्यप, गौतम, हारितं, कौण्डिन्यगोत्रद्विकं च ॥ ६५० ॥ द्वार ४ । 'पण्णा' 'छत्ती' .
द्वाराणि ॥ पण्णा छायालीसा, बायाला होइ पण्ण पण्णा या तेवण्ण पंचसट्ठी, अडयालीसा य छायाला॥६५१॥
छत्तीसा सोलसगं, अगारवासो भवे गणहराणं । छउमत्थयपरियागं, अहक्कम कित्तइस्सामि ॥६५॥ __५० । ४६ । ४२ । ५० । ५० । ५३ । ६५ । ४८ । ४६ । ३६ । १६ । वर्षाणि अगारे वासो गृहवासः ॥ ६५१- 1 ५२॥ द्वार ५। 'तीसा तीसा बारस दसगं, बारस बायाल चोद्दसदुगंच।णवगं बारस दस,अट्टगं च छउमत्थपरियाओ॥६५॥ ____३० । १२ । १० । १२ । ४२ । 'चोद्दसदुर्ग' द्वौ वारौ चतुर्दश १४ । १४ । ९ । १२ । १० । ८ । वर्षाणि ।। ६५३ ।। द्वार ६ । 'छउ' छउमत्थपरीयागं, अगारवासं च वोगसित्ता णं । सव्वाउगस्स सेसं,जिणपरियागं वियाणाहिं ॥६५॥ | CIRR॥
Jain Education Intel
For Private & Personal Use Only
Twww.jainelibrary.org