SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Jain Education Internationa मगधदेशे गोर्बरगामे त्रय आद्याः, सह गोत्रं येषां ते सगोत्राः गौतमगोत्रेण सगोत्राः गौतमसगोत्राः । कोल्लागसंनिवेशे व्यक्तः सुधर्मा च जातः ॥ ६४४ ॥ ' मोरी ' मोरीयसन्निवेसे, दो भायरो मंडमोरिया जाया । अयलो य कोसलाए, महिलाए अकंपिओ जाओ ॥ ६४५॥ मौर्यसंनिवेशे द्वौ भ्रातरौ मण्डितमौर्यपुत्रौ ॥ ६४५ ॥ ' तुंगी ' तुंगीयसन्निवेसे, मेयज्जो वच्छभूमिए जाओ । भगवपि य प्पभासो, रायगिहे गणहरो जाओ ॥ ६४६ ॥ तुंगिकास० वत्सभूम्यां कौशाम्बीदेशे । गतं क्षेत्रद्वारं ।। ६४६ ॥ ' जेट्ठा जेाकित्तिय साई, सवण हत्थुत्तरा महाओ य । रोहिणि उत्तरसाढा, मिगसिर तह अस्सिणी पूसो६४७ " ज्येष्टा १ कृत्तिका २ स्वातिः ३ श्रवणः ४ हस्तोत्तरा उत्तराफाल्गुन्यः ५ मघा ६ रोहिणी ७ उत्तराषाढा ८ मृगशिरः ९ अश्विनी १० पुष्यः ११ कालद्वारं ॥ ६४७ || ' वसु ' वसुभूई धमित्ते, धम्मिल धणदेव मोरिए चेव । देवे वसू य दत्ते, बले य पियरो गणहराणं ॥ ६४८॥ वसुभूतिः आद्यत्रयाणां पिता ॥ ६४८ ।। ' पुह ' हवी वारुणी, भद्दिला य विजयदेवा तहा जयंती य। णंदा य वरुणदेवा, अइभद्दा य मायरो ॥ ६४९॥ For Private & Personal Use Only गणधरक्षेत्रकालजन्म द्वाराणि ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy