SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ गणधरवाच्यद्वाराणि ॥ बावश्यक- मित्युक्त्वा ॥९॥ नियुक्ति- हे अग्गिभूइ! गोयम ! सागयमुत्तेजिणेण चिंतेइ ।नामपि मे वियाणइ, अहवा को मं न याणइ ॥१०॥ दीपिका ॥ जइ वा हिययगय मे, संसयमुण्णेज जइ व छिन्नेज्जा। तो होज विम्हओ मे इय चिंतेतो पुणो भणिओ॥ ॥१२१॥ सीसत्तेणोवगया संपयमिदग्गिभूइणो जस्स।तिहुयणकयप्पणामो, स महाभागोऽभिगमणिजो ॥१२॥ ___सम्प्रति यस्येन्द्राग्निभूती शिष्यत्वेनोपगतौ स त्रिभुवनेन कृतप्रणामो महाभाग्यो अभिगमनीयः सेव्यः ॥१२॥ तदभिगमण-बंदणो वासणाइणा होज पूयपावोऽहं । वोच्छिण्णसंसओवा मोत्तुं पत्तो जिणसगासे॥१३॥ ___ पूतपापो गतपापः ॥ १३ ।। एवं सर्वगाथाः ६४ । गणधरवादः सम्पूर्णः । 'खेत्ते' | खेत्ते काले जम्मे, गोत्तमगारछउमत्थपरियाए। केवलिय आउ आगम, परिणेवाणे तवे चेव ॥६४३॥ ___ गणभृद्वाच्यद्वाराणि । क्षेत्रं जन्मग्रामः १ । कालो जन्मर्शचन्द्रोपलक्षितः २ जन्मेति पितरौ प्राकृतत्वात् प्रथमैकवचनांतेष्वेकारः ३ गोत्रं ४ 'अगारे 'ति अगारवासो गृहवासः ५ छम ६ केवलिपर्यायः ७ आयुः ८ आगमः शास्त्रं ९ परिनिर्वाण मुक्तिः, तपो मुक्तिकाले ॥ ६४३ ।। | मगहा गोब्बरगामे, जाया तिण्णेव गोयमसगोत्ता। कोल्लागसन्निवेसे, जाओ विअत्तो सुहम्मो य॥६४४॥ ॥१२१॥ Jain Education Intera For Private & Personal use only Lallww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy