________________
वादः॥
| इय वोत्तूणं पत्तो, दट्टण तिलोयपरिखुडं वीरं। चउतीसतिसयपत्तं, स संकिओऽविय ठिओ पुरओ ॥५॥al गणधर____ इत्युक्त्वा समवसृति प्राप्तस्त्रैलोक्यजनपरिवृतं वीरं दृष्ट्वा सशङ्कितः स शङ्कीभूतोऽपि पुरतः स्थितः ॥५॥ हे इंदभूति ! गोतम ! सागयमुत्ते जिणेण चिंतेइ। नामं पि मे वियाणइ, अहवा कोमं न याणइ ?॥६॥
स्वागतमित्युक्ते को 'म' मां ॥६॥ जइ वा हिययगयं मे संसयमुण्णेज जइ व छिन्नेजा। तो होज विम्हओ मे, इय चिंतेतो पुणो भणिओ॥ ___ संशयं मन्येत जानीत ॥ ७ ॥ द्वितीयगणधरः | छलिओ छलाइणा सो, मण्णे माइंदजालिओ वा वि । को जाणइ कहवत्तं, एत्ताहे वट्टमाणी से ॥८॥
अहं एवं मन्ये स भ्राता बलजातिनिग्रहस्थानादिना छलितः, मायेन्द्रजालिको वाऽप्यसौ देवार्यः, को जानाति तयोदिस्थानं ? कथं वृत्तं निष्पन्न? इदानीं मयि तत्र गते तस्यैन्द्रजालिकस्य विमाणी' वार्ता यादृशी भविष्यति तादृशीं सर्वोऽपि जनो द्रक्ष्यति ।
सो पख्तरमेगं पि, जाइजइ मे तओमि तस्से व ।सीसत्तं होज गओ,वोत्तुं पत्तो जिणसगासे ॥ ९ ॥ ___ यदि स देवार्यो मेऽग्रे पक्षान्तरं प्रतिज्ञान्तरं एकमपि याति निर्वहति, ततोऽस्मि अहं तस्यैव शिष्यत्वं गतो भवेय
Jain Education
a
l
For Private & Personal Use Only
www.
jainelibrary.org