SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ॥ गणधरवादः॥ ॥१२०॥ दर्थोऽयं-यदेतदग्निहोत्रं तद्यावजीवं सर्वमपि कालं-वाशब्दान्मुक्त्यथिभिर्मोक्षहेतुभूतमप्यनुष्ठानं विधेयं । तथा 'द्वे ब्रह्मणी वेदितव्ये परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्म' इदं निर्वाणस्थापकं तथा मुक्त्यर्थिना तु तक्रिया कार्यैव तत्फल कृषिवत् । ११ । ६०६-४२ । अत्र क्षेपकगाथाः, आद्यगणधरे मुत्तूण ममंलोगो, किं वच्चइ एस तस्स पासाइं। अन्नो वि जाणइ, मए ठियांम कत्तोच्चयं एयं ॥१॥ ___ 'मम' मां मुक्त्वै लोकः किं तस्य पादमूलं पार्श्व व्रजति ? । मयि वादिनि स्थिते सत्यन्योऽपि किं विजानाति ? । एतत् कौत| स्त्यं कुतो जातमसम्भवतीत्यर्थः॥१॥ वञ्चिज्ज व मुकजणो, देवा कहऽणेण विम्हयं नीया। वदंति संथुणति य, जेणं सव्वण्णुबुद्धीए ॥२॥ ___ बजेद्वा मूर्खजनः, देवाः कथमनेन विस्मयं नीताः ? ॥ २ ॥ अहवाजारिसओसोणाणी, तारिसया सुरातेऽवि। अणुसरिसोसंजोगो, गामनडाणं व मुकाणं ॥३॥ ____ अथवा यादृशश्चैव स ज्ञानी तादृशास्तेऽपि सुराः । यथा ग्रामनटानां मूर्खाणां चानुसदृशोऽनुरूपः संयोगस्तथाऽत्राऽपि ॥३॥ काउं हयप्पयावं, पुरतो देवाण दाणवाणं च । वारण विविहत्थाण लहु जाणावेमि मंगंतुं ॥ ४ ॥ देवदानवानां पुरतस्तं हतप्रतापं कृत्वा अहं तस्य सर्वज्ञवादं निःशेष नाशयिष्ये ॥ ४॥ Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy