SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 'कित्तियवंदिये तिसूत्रगाथाव्याख्या ॥ पूर्वार्द्ध स्पष्टं, किं प्रश्ने, नुर्विचारे, हुः स्थापने, निदानमेतदिति । गुरुराह-विभाषेति विविधा भाषा विषयविभागस्थापनाऽत्र कार्या यथा-नेदं निदानं कर्मबन्धहेतुत्वाभावाद , यतः मिथ्यात्वविरतिकषायप्रमादयोगा बन्धकराः, न चोक्तयाच्ञायामेषामेकोऽप्यस्ति, न चाहन्तः स्तुता आरोग्यादि ददति अरागत्वात् , न च न ददति, तद्ध्यानेनैव तत्प्राप्तेः, तत एषा याच्याऽसत्या- 1 मृषा ज्ञेया ॥११०१॥ तदाह 'भासा' भासा असच्चमोसा, नवरं भत्तीइ भासिआ एसा ।नहु खीणपिज्जदोसा, दिति समाहिं च बोहिं च ॥ नवरं केवलं एषा याचनीयरूपाऽसत्यामृपाभेदामध्यवर्तिनी भाषा भक्त्या भाषिता, क्षीणप्रेमद्वेषाः समाधि बोधिं च साक्षान्नैव ददति ॥ ११०२ ॥ किन्तु 'जं ते' | जं तेहिं दायत्वं, तं दिन्नं जिणवरेहि सव्वेहिं । दसणनाणचरित्तस्स, एस तिविहस्स उवएसो॥११०३॥ तेषां यद्दातव्यमभूत्तत्सर्वेदत्तं, तत्किमित्याह-दसण'दर्शनादेत्रिविधस्यैष आरोग्यादिकृदुपदेशः, दर्शनज्ञानचारित्राणां | | समुदितानामेव मोक्षसाधकत्वज्ञप्त्यै त्रिविधस्येति विशेषणं ॥ ११०३ ॥ ननु किं तेषामधुना सामर्थ्यरहितानां स्तुत्या ? | उच्यते ' भत्ती' N भत्तीइ जिणवराणं, खिज्जती पुवसंचिआ कम्मा।आयरिअनमुक्कारेण, विज्जा मंता य सिझंति॥११०४॥ जिनवराणां भक्त्या पूर्वसञ्चितानि कर्माणि क्षीयन्ते, यथाऽऽचार्यनमस्कारेण विद्यामत्राश्च सिद्ध्यन्ति, तत्सिद्ध्यन्तराय Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy