SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ गणधरवादः॥ आवश्यक सङ्ख्यातीतान् भवान् 'साहइ' वक्ति यद्वा परः पृच्छत् तत्सर्व वक्ति नैवणं' वाक्यालङ्कारेऽनतिशयो अवध्यादिरहितः नियुक्ति । पुमान् विजानाति यदेष गणी छद्मस्थः ॥ ५९१ ॥ इति समवसरणं सम्पूर्णम् ' तं दि' दीपिका ॥ तं दिवदेवघोसं,सोऊणं माणुसा तहिं तुट्ठा। अहो जण्णिएण जटुं देवा किर आगया इहइं॥ ५९२ ॥ ॥११५॥ ___ तं दिव्यं प्रधानं अहो याज्ञिकेन इष्टं ' इहई ' इह ॥ ५९२ ॥ ' एक्का' एक्कारसवि गणहरा,सत्वे उण्णयविसालकुलवंसा। पावाए मज्झिमाए, समोसढा जन्नवाडम्मि ।५९३। गणधरत्वं भाविनि भूतवदुपचारात् सर्वे निरवशेषाश्छात्रादिभिः उन्नतानि प्रधानानि विशालानि कुलानि येषु ते एवंविधा वंशा येषां ते समवसृताः समेताः ॥ ५९३ ॥ ' पढ' 'मंडि' पढमित्थ इंदभूई, बिइओ उण होइ अग्गिभूइत्ति । तइए य वाउभुई, तओ वियत्ते सुहम्मे य ॥५९४॥ | मंडियमोरियपुत्ते, अकंपिए चेव अयलभाया य । मेयजे य पभासे, गणहरा होंति वीरस्स ॥ ५९५॥ ____ 'वियत्ते' व्यक्तः ४ ॥ ५९४-५९५ ।। 'जं का' जंकारण जिक्खमणं, वोच्छं एएसि आणुपुवीए। तित्थं च सुहम्माओ, णिरवच्चा गणहरा सेसा ॥५९६॥ यत्कारणं निःक्रमणं तद्वक्ष्ये । तीर्थ सुधर्माजातं, निरपत्याः शिष्यसन्तानरहिताः शेषा गणधरा जाताः ॥ ५९६ ॥ एषामेते क्रमासंशयाः ॥ 'जीवे'। ॥११५॥ Jain Education Inte For Private & Personal use only |www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy