________________
बलिपविसणसमकालं, पुवदारेण ठाति परिहकणा। तिगुणं पुरओ पाडण, तस्सद्धं अवडियं देवा ५८७ श्रीवीरस__पूर्वद्वारेण बलेः प्रवेशनसमकालं धर्मपरिकथना तिष्ठति । राजादिर्बलिहस्तस्त्रिगुणं प्रदक्षिणय्याहत्पादमूले पुरतो बलि- IN मवसरणापातनं कुर्यात्तस्यार्द्धमपतितं देवा लान्ति ॥ ५८७ ॥ ' अद्ध'
धिकारः॥ अद्धद्धं अहिवइणो,अवसेसंहवइ पागयजणस्स। सवामयप्पसमणी, कुप्पइणऽपणो य छम्मासे ।५८८।
शेषार्द्धस्य अर्द्धमधिपतेः, अवशेष प्राकृतजनस्य सामान्यलोकस्य, शिरसि सिक्थोत्क्षेपे सर्वाऽऽमयप्रशमनो बलिः, प्राकृतत्वात् स्त्रीलिङ्गं । कुप्यति नान्यो रोगः षण्मासं यावत ॥ ५८८ ॥ गतं माल्यद्वा० । अथोपरि तीर्थ द्वा०७, ततोऽर्हनाद्यप्राकारोत्तरद्वारेणेशाने देवच्छन्दके यथासुखं तिष्ठेत । द्वितीयपौरुष्यां गणी धर्म वक्ति यतः 'खेय' खेयविणोओ सीसगुणदीवणा पच्चओ उभयओऽवि। सीसायरियकमोऽवि य गणहरकहणे गुणा होंति - खेदस्य विनोदोऽपगमोऽर्हतः स्यात् । १ शिष्यगुणदीपना २ यथार्हतोक्तं तथा गणिनापीत्युभयतोऽपि प्रत्ययः ३ आचार्यशिष्यक्रमश्च ४ प्राकृतत्वाद् व्यत्ययः, गणभृद्धर्मकथने एते गुणाः ॥ ५८९ ॥ 'राओ' राओवणीयसीहासणे, निविट्ठो व पायवीमि । जिट्ठो अन्नयरो वा, गणहारी कहइ बीआए॥५९०॥ ___ राजोपनीतसिंहासनेऽर्हत्पादपीठे वा निविष्टो गणधारी द्वितीयपौरुष्यां धर्म कथयति ॥ ५९० ॥ ' संखा' संखाईएऽवि भवे, साहइ जं वा परो उ पुच्छिज्जा।ण य णं अणाइसेसी, वियाणई एस छउमत्थो ५९१
Jain Education Inter
!
For Private & Personal Use Only
W
www.jainelibrary.org