SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ | गणधर वादः॥ जीवे कम्मे तज्जीव, भूय तारिसयं बंधमोक्खे य।देवा णेरइए या पुण्णे परलोय णेवाणे ॥ जीवोऽस्ति नास्ति वा १, एवं कर्म २, 'तजीवेति स एव जीव स एव देहः किं वा देहादन्यो जीव इति संशयः३। भूतानि पृथ्व्यादीनि सन्ति नवा ४, य इह भवे यादृशः पुमान् स्त्री वा, सोऽमुत्रापि किं तादृशः स्यात् ५ बन्धो मोक्षः प्रत्येकसन्देहः ६, देवाः ७, नैरयिकाः ८, वा एवार्थे, पुण्यं ९, परलोकः१०, निवाण सिद्धिपदं ११, एतानि सन्ति नवेति सन्देहाः ११ ॥ ५९७ ॥'पंच' । पंचण्हं पंचसया, अद्भुट्ठसया य होंति दोण्हं गणा।दोण्हं तु जुयलयाणं, तिसओ तिसओ भवे गच्छो॥ ___ एतत्परिकरः । पञ्चानां गणभृतां पञ्चशतानि, द्वयोरर्द्धचतुर्थशतौ गणो, द्वयोर्गणधरयुगलयोः युगलत्वं वाचनाया | ऐक्यात् , प्रत्येकं प्रत्येकं त्रिशतस्त्रिशतो गच्छतः ‘एवं द्वादशशतानि' अत्र द्वयोर्द्वयोः शतत्रिकयोर्वाचनाचारस्यैक्यात् षभिः षड्भिः शतैरेकैको गण इति द्वौ गणौ एवं ९ गणाः ।। ५९८ ॥ 'सोऊ' सोऊण कीरमाणी, महिम देवेहि जिणवरिंदस्स । अह एइ अहम्माणी, अमिरिसिओ इंदभूइत्ति ॥ अथैति अहंमानी अमर्षितः इन्द्रभूतिरितिनामा ॥ ५९९ ॥ 'आम' आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं ॥ आभाषितः सर्वज्ञेन सर्वदर्शिना ॥ ६०० ।। ' किं' Jain Education inte For Private & Personal Use Only |www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy