SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१६७॥ Jain Education Inte जो कचगावराहे, पाणिदया कोंचगं तु णाइक्खे। जीवियमणपेतं, मेगज्जरिसिं णमंसामि ॥ ८७० ॥ यः क्रौञ्चस्य स्वर्ण यवभक्षणरूपेऽपराधे स्वर्णकृतोऽर्द्दितोऽपि दयया क्रौञ्चं नाख्यत् । तं स्वं जीवितमनपेक्षमाणं ॥ ८७० || 'णिप्फे ' | णिप्फेडियाणि दोणिवि, सीसावेढेण जस्स अच्छीणि। णय संजमाउ चलिओ, मेयज्जो मंदरगिरि व ॥ ८७१ निस्फेटिते निर्गते आर्द्रचर्मणा शीर्षवेष्टेन यस्याक्षणी || ८७१ ।। गतं समयिकं द्वा० २ । सम्यग्वादे ' दत्ते ' दत्ते पुच्छिओ जो, जण्णफलं कालओ तुरुमिणीए । समयाए आहिएणं, संमं वुइयं भदंतेणं ॥ ८७२ ॥ विप्रेण दत्तेन राज्ञा तुरुमिणीपुर्यां मातुलः कालकाचार्यों यज्ञफलं पृष्टः । तेन भदन्तेन समतया हितेन मध्यस्थतया गृहीतेन यज्ञानां नरकाः फलं इति सम्यगुदितं । राज्ञा क्रोधात् किं चिह्नमित्युक्ते सप्तमेऽह्नि त्वं मर्त्ता, तत्रापि किं चिह्न ? तद्दिनादौ विइ मुखे गन्ता । सूरे ! कथं ते मृत्युः ? चिरं दीक्षया स्वर्गतिः । आरक्षकैः सूरी रुद्धः, सेना च द्विजे निर्विण्णा, राइ बद्धो मुक्तो इत्यादि ॥ ९४ ॥ गतः सम्यग्वादः ३ । अथ समासः द्विजो वादी । जैनान्निन्दन् प्रतिज्ञावान् साधुभिर्जित्वा दीक्षितः, सद्वेषः सुनुन्नः प्रबुद्धोऽपि साधून् कुत्सते, भार्या श्राद्धिका जाता स्नेहात्कार्मणं चक्रे मृतः, सा विषन्ना प्रव्रज्याऽनालोच्य स्वर्ययौ । स राजगृहे धनगृहिणविलातीदासीपुत्रः सा तस्य श्रेष्ठिनः पञ्चपुत्रोऽर्ध्वं सुसुमा पुत्र्यभूत् । तयोः क्रीडायां स स्त्रीचिह्ने विक्रियां कुर्वन्निर्वासितः सिंहगुहां चौरपल्लीं गतः । उग्रप्रहारत्वात्सैनेशे मृते स्वामी जातचौरैः सह धनं वः कन्या ममेत्युक्त्वाऽत्रस्वापिनीं दत्त्वा स्वं प्रज्ञाप्य धनगृहे प्रविश्य धनं कन्यां च लात्वाऽगात् । श्रेष्ठी सपुत्रः प्राग् नंष्ट्वा लोकानूचे धनं वस्ततस्तैः स्तेना भग्नाः । For Private & Personal Use Only समयिकसम्यग्वादे दृष्टान्तौ ॥ ॥१६७॥ www.jainelibrary.org.
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy