________________
समाससंक्षेपद्वारे दृष्टान्तौ ॥
लोको भृतो निवृत्तः। श्रेष्ठी चिलातपृष्ठेगात् । स च कन्यां लात्वा गन्तुमशक्तः शीर्षमादाय नष्टः, श्रेष्ठी कबन्धं प्राप्य निवृत्त इत्यादि । चिलातो दिग्मूढः साधुं दृष्ट्रोचे-संक्षेपाद् धर्म वद नो चेच्छिर छेत्स्यामि, साधुस्तु 'उवसमविवेगसंवर' इत्याख्यत् , स चैकान्ते गत्वा साधूक्तं ध्यायन्नसिशीर्षे त्यक्त्वा ध्यानेऽस्थात् ॥ ८७२ ॥ तत्र 'जो ति'
जोतिहि पएहि, सम्मं समभिगओ संजमं समारूढो। उवसमविवेयसंवर, चिलायपुत्तंणमंसामि ॥ ८७३/ ___उपशमादिभित्रिभिः पदैः ‘सम्म 'ति सम्यक्त्वं समभिगतः ।। ८७३ ॥ ' अहि'
अहिसरिया पाएहि. सोणियगंधेण जस्स कीडीओ। खायंति उत्तमंगं, तं दुक्करकारयं वंदे ॥८७४॥ ___ अभिसृताः प्रविष्टाः पादाभ्यां स्त्रीवघे रक्तलिप्तत्वात् शोणितगन्धेन ॥ ८७४ । 'धीरो' धीरोचिलायपुत्तो, मूयइंगलियाहिं चालिणिव कओ।सो तहविखजमाणो, पडिवण्णो उत्तमं अटुं॥८७५/ ___ मुद्गलमुखाभिः कीटिकाभिः शुभाशयाऽत्यागादुत्तममर्थ. तत्त्वार्थ प्रपन्नः ।। ८७५ ।। ' अड्डा'
अड्डाइजेहिं राइदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं, अच्छरगणसंकुलं रम्मं ॥ ८७६ ॥ ___ सहस्रारे देवेन्द्रतुल्यामरस्य भवनं ॥ ८७६ ।। उक्तः समासः । अथ संक्षेपः ‘सय' सयसाहस्सा गंथा, सहस्स पंच य दिवड्डमगं च। ठविया एगसिलोए, संखेवो एस णायवो ॥८७७॥
आत्रेय १, कपिल २, बृहस्पति ३, पश्चाला ४, ऋषयश्चतुरो ग्रन्थान् पृथक् २ शतसहस्रमानान् कृत्वा नृपं श्रावणा
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org