________________
आवश्यक- नियुक्ति दीपिका॥
॥१८२॥
अभए सिढि कुमारे, देवी उदिओदए हवइ रायो।साह अनंदिसणे, धणदत्ते सावर्ग अर्मच्चे ॥९४३॥ पारिणामि
IN कीबुद्धौ अनागतसैन्यनिवेशस्थाने धनं क्षिप्त्वा चण्डप्रद्योतो नाशितस्तेन च स्वं बद्धं वरचतुष्कं याचनेन मोचितं । स चाहि
दृष्टान्ताः॥ बध्वा स्वपुरं नीतः इत्याद्याऽभयकुमारे पारिणामिकी १ । काष्ठश्रेष्ठी भार्यादुश्चरितात्प्रव्रज्य क्वापि चतुर्मासी स्थित्वा विहरनमर्षाद् द्विजशिक्षितगुर्विणीवेश्यया त्वं मे पतिरिति रुद्धः आख्यत् चेन्मद्गर्भस्तदा योन्यां निर्यातु नो चेदुदरं भिवेत्युदरं भित्त्वा निर्गतः। साधोः शासनस्य च कीतिर्जाता २। खुड्डगकुमारो दीक्षां त्यक्तुकामः 'सुट्ट गाइयं' इत्यादि श्रुत्वा प्रबुद्धः स्थि
रोऽभूत ३। देवी पुष्पवती, तया स्वर्ग गतया पुष्पचूलापुत्री नरकस्वर्गदर्शनेन बोधिताऽनिकापुत्रगुरुणा दीक्षिता ४ । पुरि| मताले उदितोदितो राजा श्राद्धः श्रीकान्ता राज्यपि जिनधर्मरता राज्या परिव्राजिका जिता काश्यां धर्मरुचिराज्ञः स्वलिखितं
श्रीकान्तारूपमदर्शयत् । तेन दूतेन सा न लब्धा ततः संनद्य पुरिमतालं रुरोध । उदितोदितराजा जनरक्षायै श्रीदमाराध्यारिसैन्यं काश्यामेव मोचितवान् ५। साधुर्नन्दिषेणः श्रेणिकसुतः स्वशिष्यस्य स्थैर्याय राजगृहे वन्दनागताः स्वपन्तीरदर्शयत् । शिष्यश्च मद्गुरुणेग्नार्यस्त्यक्ता इति स्थिरोऽभूत् ६। धनदत्तः सपुत्रोऽरण्यपतितः क्षुधाों 'मृत्वा मा दुर्गतौ यासं' इति चिलातीपुत्रहतां स्वसुतां सुंसुमामश्नात् ७। श्रावकः स्वभार्यासख्यामासक्तः पन्त्या पत्युः स्वदारसंतोषव्रतं ज्ञात्वा मा आर्त्याऽवगतौ यात्विति स्वयं सखीवेषः कृतः। व्रतभङ्गो मेऽभूदिति पत्युः खेदे सा स्वरूपमाख्यत् , पन्त्या धीः ८। अमात्यो धनुब्रह्मदत्तं जतुर्ग्रहान्तः सुप्तं तस्मिन ज्वलति सुरङ्गया आकृषत् ॥ ९४३ ॥'खव'
॥१८२॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org