________________
खधंगे अमच्चपुत्ते, चाणक्के चेव थूलभद्दे अ। नासिक्कसुंदरी नंदे", वईरे परिणामिआ बुद्धी ॥९४४॥ पारिणामि
चण्डकौशिकप्राग्भववदेकः क्षपको मृतो विराधितदीक्षेष्वहिकुलेषु दृग्विषो जातो जातिस्मृत्या कृपया प्रासुकाहारोऽभूत् ।। कीबुद्धौराजसुतेऽहिना मृतेऽहिशीर्षाऽऽनेतुर्दीनारं ददे इति नृपोत्या कोप्यौषध्या विलानिर्गतानां शीर्षाणि छिन्दन् मा जीवहत्याऽस्त्विति दृष्टान्ताः॥ पुच्छेन निर्यान्तं जघान तावन्नागाधिष्ठात्रीसूर्या राजोक्तः नागान वध्याः सुतो भावीति । साधुजीवः सपो मृतस्तत्सुतोऽभृद् बाल्यात्यये मुनीक्षणाजाति स्मृत्वा प्रव्रज्य बहुक्षुधः क्षमाभिग्रहवान शीताशनाद्यर्थ हिण्डते । तत्र गच्छे १-२-३-४ मासक्षपका इत्यादिकुरगडुककथा, तस्य ४ क्षपकानां च केवलं-सर्वेषां पारिणामिकी १० । अमात्यपुत्रो वरधनुः कापालिकरूपेण चाण्डालकुलस्थामम्बामौषध्या शब्दरूपां कृत्वा विद्यासाधनमिषेण निर्वासितवान ११ । चाणिक्येन मम बिम्बान्तरितं राज्यमस्तीत्यनेकोपायैश्चन्द्रगुप्तो राजाऽस्थापीत्याद्या धीः१२ । स्थलभद्रो नन्दे व्यापार लाहीति वदति विमृश्य दीक्षा ललौ इत्यादि १३ । नासिक्यसुन्दरी-नन्द इति नासिक्यपुरे नन्दो वणिक सुन्दरीभार्यायामत्यासक्त इति सुन्दरीनन्द इति ख्यातः । स भ्रात्रा साधुना बोधाय विद्यया मेरुं नीतः सुरीरूपं प्रदर्य तत्प्राप्तिसादरः प्रवाजितः १४ । वज्रस्वामी जाति स्मृत्वा षण्मासरोदनेन स्वं साधवेऽदापयत् इत्यादि १५ ॥ ९४४ ॥ 'चल' चलणाहय आमंडे, मणी अ सेप्पे अ खग्नेिं । भिं" दे परिणामिअबुद्धीए एवमाई उदाहरणा ॥
चरणाघाते-राजा युववृद्धधीज्ञानायोचे यो नृपं लत्तया हन्ति तस्य किं कार्य ? युवभिर्धात्यः वृद्धै राज्ञी विना को हन्ति
Jain Education Interna
For Private & Personal Use Only
Tww.jainelibrary.org