SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका कर्मक्षयसिद्धनिरुक्तिः ॥ ॥१८॥ इति पूज्य उक्तः वृद्धाः सत्कृताः १६। 'आमंडे ति आमलकं पक्कं तत्केनाप्यानीतं । धीमता चाकाले इदं न स्यात्ततः कृत्रिममिति ज्ञात्वा त्यक्तं १७। मणौ-सर्प गृध्रहते मणौ कूपे पतिते कान्त्या कूपस्थमेवाम्बु रक्तं दृश्यते वृद्धस्तु मणि ज्ञात्वा ललौ १८। सपेस्य चण्डकौशिकस्य श्रीवीरं दृष्ट्वाऽहो ? महात्मेति धीः १९ । खड्गाख्यः श्वापद एकशृङ्गः पार्श्वयोर्लम्बमानचा च स्यात् । कोऽपि श्राद्धोऽकृतपुण्यः खड्गो जातो जन्तून् घ्नन् साधून दृष्ट्वा धावितस्तेषु कायोत्सर्गस्थेषु हन्तुमशक्तो जाति स्मृत्वा अनशनं लात्वा स्वर्ग गतः २० । स्तूपे-वैशाल्यां कूणिकगृहे मागधीवेश्यावशीकृतकूलवालर्षिः श्रीसुव्रतस्तूपाद् दर्गोऽग्राह्य इति ज्ञात्वा स्तूपे पातिते दुर्गरोहको भक्ष्यतीति छद्मना जनस्तमपातयत् । कूणिकेन दुर्गश्चात्तः स्तूपानुभावात , दुर्गोग्राह्य इति पारिणामिकी धीः २१ । 'इंदे'त्ति इन्द्रपादुकाश्चाणिक्येन तल्लोकै पातयित्वा पाटलीपुरमात्तं २२ ॥९४५॥ उक्ता परिणामिकी । एवमभिप्रायसिद्ध उक्तः ९ । 'न कि' न किलम्मइ जो तवसा, सो तवसिद्धो दढप्पहारिव्व। सो कम्मक्खयसिद्धो, जो सवक्खीणकम्मंसो न क्लाम्यति १०, क्षीणाः सर्वे कर्मांशाः कर्मप्रदेशा यस्य । अत्र च कर्मक्ष यसिद्धनाधिकारः ॥ ९४६ ॥ अस्यैव निरुक्तिमाह 'दीह' दीहकालरयं जं तु, कम्मं से सिअमट्ठहा । सिअंधतंति सिद्धस्स, सिद्धत्तमुवजायइ ॥ ९४७ ॥ दीर्घः सन्तानाऽनादित्वास्थितिकालो यस्य तन्निसर्गनिर्मलात्मरञ्जनत्वाद्रजः, ईदृक् यत्कर्म, तुशब्दो भव्यकर्मविशेष- ॥१८॥ For Private & Personal use only Jain Education Inter www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy