SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ भावनिर्गमः॥ आवश्यक - एत्थं पुण अहिगारो, पमाणकालेण होइ नायवो।खेत्तमि कमि काले, विभासियं जिणवरिंदेणं ॥७३४॥ नियुक्ति ___ इह यत्प्राक 'पगयं तु भावेणं ' अत्र तु प्रमाणकालेनेत्युक्तं । ततः क्षायिकभावकाले स्वामिना प्रमाणकाले पूर्वाह्न दीपिका॥ भाषितमित्यविरोधः । अथोत्तरार्द्ध शिष्यपृच्छा 'खेत्तं' कस्मिन् क्षेत्रे काले वा सामायिकाध्ययनं जिनवरेन्द्रेण विभाषितं ॥१३४॥ ॥ ७३४ ॥ उत्तरमाह 'वह' वइसाहसुद्धएक्कारसीए, पुवण्हदेसकालंमि । महसेणवणुजाणे, अणंतर परंपर सेसं ॥ ७३५ ॥ _ कालस्यान्तरंगत्वज्ञप्त्यै प्रश्नव्यत्येनोत्तरं, पूर्वाह्ने आद्यपौरुष्यां नोआगमतो ज्ञशरीरायतिरिक्तद्रव्यक्षेत्रे महसेनवने, भावक्षेत्रेषु तु गणभृत्सु, अनन्तरनिर्गमनं सामायिकस्य, शेषं गुणशिलादिक्षेत्रं जम्बूमुख्यगणिनश्चाश्रित्य परंपरनिर्गमनं तस्य ॥ ७३५ ।। गतं ' उद्देसे निइसे' मूलद्वारगाथाद्वयोक्तं क्षेत्रकालद्वारद्वयं, क्षेत्रकालपुरुषद्वाराणां च निर्गमाङ्गतोक्ताऽतः 'नामं० एसो उ निग्गमस्सा' इत्यादिगाथाया भावनिर्गममाह ' खइ' IN खइयंमि वमाणस्स,निग्गयं भयवओ जिगिंदस्स।भावे खओवसमियंमि,वहमाणेहिं तं गहियं ॥७३६ ___ क्षायिके भावे वर्तमानस्य जिनेन्द्रस्य मुखान्निर्गतं । भावे' तत् सामायिकं अन्यदपि च श्रुतं गणधरादिभिः क्षायोपशमिके भावे वर्तमानगृहीतं । तत्र प्राग्भवभावितैर्गणिभिरेकनिषद्यया एकादशाङ्गानि, चतुर्दशनिषद्यादिभिश्च प्रायः चतुर्दश पूर्वाण्यात्तानि, गौतमेन तु चतुर्दशपूर्वाणि 'उप्पन्ने हवे त्याद्यत्तरयुक्तनिषद्यात्रयेण कृतानि, निषद्या तु प्रणम्य पृच्छा । ततोऽ ॥१३॥ Jain Education in 191 For Private & Personal use only www.jainelibrary.org BF
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy