________________
कालः॥
| पंचण्हं वण्णाणं,जो खलुवण्णेण कालओ वण्णो।सो होइ वण्णकालो,वणिजइ जोव जं कालं ॥७३२॥ ___वर्णन छायया कालो वर्णः सः, वर्णश्चासौ कालश्च वर्णकालः, यो वा पदार्थो यत्कालं, आश्रित्य वर्ण्यते स वर्णनं वर्णस्तस्य कालः॥ ७३२ ॥ द्वा०८।'सादी' सादीसपज्जवसिओ, चउभंगविभागभावणा एत्थं । ओदइयादीयाणं, तं जाणसुभावकालंतु॥७३३॥
औदायिकादीनां भावानां कालः सादिसपर्यवसितः। अत्र चतुर्भङ्गया विभागस्य व्यक्तेर्भावना कार्या, सादिसपर्यवासितः १ साद्यपर्यवसितः २ अनादिसपर्यवसितः३ अनाद्यपर्यवसितः४। तं भावकालं जानीहि । तत्र कर्मणां उदयोत्थ औदयिको भावो द्वितीयभङ्गशून्यः। यथा नारकादिभावो गत्यादिनामकर्मण उदयत्वादौदयिकः स आये भङ्गे, मिथ्यात्वादिस्त भव्यानां तृतीयभङ्गे ३, स एवाभव्यानां चतुर्थे भने ४, मिथ्यात्वाद्युपशमः औपशमिको व्यादिशून्यः, क्षायिकरुयादिशून्यः, यतः क्षायिकं चारित्रं आये भङ्गे १ सिद्धानां चारित्र्यचारित्र्यादिविकल्पातीतत्वात् , क्षायिकज्ञानदर्शने द्वितीयो भगः, अन्ये तु क्षायिक द्वितीयभङ्गे एवाहुः । क्षायोपशमिको द्वितीयभङ्गशून्यः यतो ज्ञानचतुष्कमाये १ अज्ञानद्विकं भव्यानां तृतीये ३ अभव्यानां चतुर्थे ४। पारिणामिकोऽप्येवं जीवानां पुद्गलानां च विविधरूपः परिणामलक्षणः पारिणामिको भावः, यतः पुद्गलकाये व्यणुकादिः पारिणामिको भावः आये भङ्गे १ भव्यानां भव्यत्वपरिणामस्तृतीये ३ जीवस्य जीवत्वपरिणामश्चतुर्थे भने ४ ॥ ७३३ ॥ भावकालद्वा०९। ' एत्थं'
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org