SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ॥ ॥१३३॥ Jain Education Intern निध्धूमगं च गामं, महिलाथूभं च सुण्णयं दुहुं । णीयं च कागा ओलेन्ति जाया भिक्खस्स हरहरा ॥७२८॥ निर्धूमं ग्रामं, महिलास्तूपं कूपं शून्यं दृष्ट्वा, तथा नीचं 'ओलेन्ति' अवपतन्ति काकाः, ततो जाता भैक्षस्य 'हरहरा' अतीवप्रस्तावः ॥ ७२८ || अप्रशस्तो भवहेतुर्यथा ' निम्म ' निम्माच्छियं महुं पायडो, णिही खज्जगावणो सुण्णो । जा यंगणे पसुत्ता, पउत्थवइया य मत्ता य ॥ ७२९ ।। निर्माक्षिकं मधु, प्रकटो निधिः, खाद्यकानामापणो हट्टः शून्यः, या चाङ्गणे प्रसुप्ता स्त्री सा प्रोषितपतिका मत्ता च एषां ग्रहणप्रस्ताव इत्यर्थः ।। ७२९ ।। द्वा० ५ । अथ कालो मरणं तस्य कालः कालकालस्तमाह 'काले ' काले कओ कालो, अहं सज्झायदेसकालंमि । तो तेण हओ कालो, अकालकालं करेंतेणं ॥ ७३० ॥ कालेन कृष्णेन शुना कृतः कालो मरणं अस्माकं स्वाध्यायस्य देशकाले प्रस्तावे ततस्तेन हतः कालः प्रादोषिकादिः अकाले प्रस्तावे कालं मरणं कुर्वता ॥ ७३० ।। द्वा. ६ । — ।' दुवि ' पिमाणकालो दिवसपमाणं च होइ राई अ । चउपोरिसिओ दिवसो, राती चउपोरिसी चेव ॥ ७३१ ॥ प्रमाणमेव कालः प्रमाणकालो द्विविधः दिवसप्रमाणकालो रात्रिप्रमाणकालश्च । प्रमाणाद्धाकालयोरयं मेदः । अद्धाकालोऽनाद्यनन्तः प्रमाणकालस्तु प्रमाणवानेव || ७३१ ॥ 'पंच' For Private & Personal Use Only देशकाल - प्रमाण कालाः ॥ ॥१३३॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy