________________
आवश्यक
नियुक्ति
दीपिका ॥
॥१३३॥
Jain Education Intern
निध्धूमगं च गामं, महिलाथूभं च सुण्णयं दुहुं । णीयं च कागा ओलेन्ति जाया भिक्खस्स हरहरा ॥७२८॥ निर्धूमं ग्रामं, महिलास्तूपं कूपं शून्यं दृष्ट्वा, तथा नीचं 'ओलेन्ति' अवपतन्ति काकाः, ततो जाता भैक्षस्य 'हरहरा' अतीवप्रस्तावः ॥ ७२८ || अप्रशस्तो भवहेतुर्यथा ' निम्म '
निम्माच्छियं महुं पायडो, णिही खज्जगावणो सुण्णो । जा यंगणे पसुत्ता, पउत्थवइया य मत्ता य ॥ ७२९ ।।
निर्माक्षिकं मधु, प्रकटो निधिः, खाद्यकानामापणो हट्टः शून्यः, या चाङ्गणे प्रसुप्ता स्त्री सा प्रोषितपतिका मत्ता च एषां ग्रहणप्रस्ताव इत्यर्थः ।। ७२९ ।। द्वा० ५ । अथ कालो मरणं तस्य कालः कालकालस्तमाह 'काले ' काले कओ कालो, अहं सज्झायदेसकालंमि । तो तेण हओ कालो, अकालकालं करेंतेणं ॥ ७३० ॥ कालेन कृष्णेन शुना कृतः कालो मरणं अस्माकं स्वाध्यायस्य देशकाले प्रस्तावे ततस्तेन हतः कालः प्रादोषिकादिः अकाले प्रस्तावे कालं मरणं कुर्वता ॥ ७३० ।। द्वा. ६ । — ।' दुवि ' पिमाणकालो दिवसपमाणं च होइ राई अ । चउपोरिसिओ दिवसो, राती चउपोरिसी चेव ॥ ७३१ ॥ प्रमाणमेव कालः प्रमाणकालो द्विविधः दिवसप्रमाणकालो रात्रिप्रमाणकालश्च । प्रमाणाद्धाकालयोरयं मेदः । अद्धाकालोऽनाद्यनन्तः प्रमाणकालस्तु प्रमाणवानेव || ७३१ ॥ 'पंच'
For Private & Personal Use Only
देशकाल -
प्रमाण
कालाः ॥
॥१३३॥
www.jainelibrary.org