SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ धावश्यक निर्युक्तिदीपिका ॥ ॥ १७ ॥ Jain Education Interna श्रितं, पुराणादि च प्रतिपक्षे मिथ्याश्रुतं तच्च स्पष्टं, मिथ्यादृगाश्रितः सिद्धान्तोऽपि मिध्याश्रुतं, 'साई'त्यादि, सादि अनादि, सपर्यवसितं अपर्यवसितं अत्र भेदद्वयमेकत्र चिन्त्यते । यथा साद्यन्तं श्रुतं द्रव्यत एकजीवमाश्रित्य स्यात् विशेषश्चात्र भिन्नदशपूर्वाणि यावदध्येता देवत्वे सर्वं स्मरेन्न वा ततः परं तु देशत एव स्मरेत् एवं क्षेत्रतो भरतैरवतानि, कालतोऽवसप्पिण्युत्सर्पिण्यौ, भावत उपयोगस्वरप्रयत्नस्थानविशेषादीन् प्रज्ञापकभावान् गतिस्थान मेदसंघातवर्णरसगन्धस्पर्शादीन् ज्ञेयभावांश्चाश्रित्य साद्यन्तं प्रज्ञापत्र ज्ञेयभावानां अन्यथाऽन्यथाभावात्, प्रतिपक्षे अनाद्यन्तं तच्च नानाजीवान् विदेहान् अव - स्थितकालं क्षायोपशमिकभावं चाश्रित्य यद्वा सूत्रतः श्रुतं साद्यन्तं अर्थतस्त्वनाद्यन्तं ॥ ५ ॥ गमिकं सदृक् पाठं अगमिकं असदृक् पाठं ॥ ६ ॥ अंगप्रविष्टं गणभृत्कृतं द्वादशागं ध्रुवं अनङ्गप्रविष्टं स्थविरकृतं आवश्यकनिर्युक्त्याद्यध्रुवं । इह दृष्टिवादे सर्वार्थसद्भावेऽपि शेषाण्यंगानंगप्रविष्टश्रुतान्यल्पप्रज्ञहिताय । तथा स्त्रीणां निशीथारुणोपपातादिविशेषाध्ययनानि दृष्टिवादश्च नार्ह इति || ७ || श्रुतज्ञानस्य सत्पदप्ररूणादि मतिज्ञानवत्, द्वयोः सहवर्तित्वात् तथा श्रुतज्ञानी उपयुक्तः सर्वान् द्रव्यादीन् वेत्ति, न तु पश्येत्, तथा चतुर्दशपूर्विणोऽपि यतो विभिन्नमतित्वाद्भिन्ना स्युः । यतः ' अरकरलम्भेण समा ऊणहिया हुंति महविसेसेहिं । तेवि य मईविसेसा सुयनाणन्भितरे जाण' ॥ २० ॥ श्रुतज्ञानला भयुक्तिमाह 'आग' - आगमसत्थग्गहणं जंबुद्धिगुणेहिं अट्ठहिं दिट्ठ | बेंति सुयणाणलंभं, तं पुवविसारया धीरा ॥ २१ ॥ केवलमत्यवधयोऽपि आगम उच्यते तन्निवारणाय शास्त्रशब्दस्यादानं आगमश्वासौ शास्त्रं चेति समासस्तस्य ग्रहणं, For Private & Personal Use Only श्रुतज्ञान प्रकृतयः ॥ ॥ १७ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy