SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ ३५ ॥ Jain Education Interna सूत्रे निश्चयेन युक्ता एव सन्तो यदर्था अत्र बद्धा योजितास्तेन निर्युक्तानां युक्तिर्निर्युक्तिर्मध्यपदलोपी समासः, चेत्सूत्रे बद्धास्तदा किं नियुक्त्येत्याह – तथापि 'च' एवार्थे दुर्ज्ञेयत्वात्सूत्र परिपाटिरेव विभाषितुं अर्थान्निर्युक्ति, पयति वाञ्छयति ॥ ८८ ।। इह तैरर्हदादिभिः कथितस्य श्रुतज्ञानस्येति यदुक्तं तत्र तेषां कथनविधिमाह - ' तत्र ' तवनियमनाणरुक्खं, आरूढो केवली अमियनाणी । तो मुयइ नाणवुट्ठि, भवियजणविबोहणट्ठाए ॥ ८९ ॥ नियम इन्द्रियमनःसंवरः, ज्ञानं सम्यग् बोधः, तद्रूपं वृक्षमारूढः । इह श्रुतावधिमनः पर्याय केवलभेदाच्चतुर्धा केवलीति पुनरमितज्ञानीतिपदं स च अर्हन् ततो मतिज्ञानहेतुवाग्वृष्टिं भविकजनविबोधनार्थाय मुञ्चति ॥। ८९ ।। ' तं बु' तं बुद्धिम पडे, गणहरा गिव्हिउं निरवसेसं । तित्थयरभासियाई, गंथंति तओ पवयणट्ठा ॥९०॥ गणधरास्तां निरवशेषां बुद्धिमयेन पटेन गृहीत्वा ततः प्रवचनार्थ तीर्थकरभाषितानि सूत्रतया ग्रध्नन्ति ॥ ९० ॥ घित्तुं' धितुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं, जीयंति कथं गणहरेहिं ॥ ९१ ॥ जिनोक्तं ग्रथितं ग्रहीतुं सुखं स्यात्, गुणनधारणे सुखंस्तः, दातुं प्रष्टुं च सुखं । एतैः कारणैर्जीर्ति, पूर्वगणधराचार इति गणधरैर्ग्रथनं कृतं ॥ ९१ ॥ ' अत्थं ' अत्थं भासइ अरहा, सुत्तं गंथति गणहरा निउणं । सासणस्स हियट्ठाए, तओ सुत्तं पवत्तइ ॥९२॥ निपुणं सूक्ष्मार्थवाचिगणधराः, शासनहितार्थाय सूत्रं गध्नन्ति ।। ९२ ।। ननु सूत्रं किमादीत्याद्याह - 'सामा' For Private & Personal Use Only तीर्थकर - कथनविधिः ॥ ।। ३५ ।। www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy