SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनाचारांगयोः, मोऽलाक्षणिकः, सूत्रकृतो, दशानां दशाश्रुतस्कन्धे ख्यातानां नियुक्तिं वक्ष्यामि ॥८४॥ 'कप्प' कप्पस्स य निज्जुत्तिं, ववहारस्सेव परमणिउणस्स। सूरिअपण्णत्तीए, वुच्छं इसिभासिआणं च॥८५॥ ___ एवश्वार्थे, ग्रन्थकर्तुः परमनिपुणत्वात्तद्ग्रन्थोऽपि परमनिपुणः, सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां देवेन्द्रस्तवादीनां ॥ ८४ ॥ ' एते' एतेसिं निज्जुत्तिं, वुच्छामि अहं जिणोवएसेणं। आहरणहेउकारण-पयनिवहमिणं समासेणं ॥८६॥ ___ एतेषां नियुक्तिं सार्थकां वक्ष्ये, विशेषतस्तु ' इणं' इमां आवश्यकनियुक्तिं, आहरणं दृष्टान्तः, हेतुर्यथाऽसौ अग्निमान् धूमवत्वात् , कारण युक्तिमात्रं यथाऽसौ सुशीलत्वाद् यशस्वी, तेषां पदनिवहो यस्यां तां, आहरणहेतुकारणपदनिवहां समासेन संक्षेपेण ।। ८५ ।। 'सामा' सामाइयनिज्जुत्तिं, वुच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण, आगयं आणुपुवीए ॥८७॥ ___ आवश्यकनिर्युक्तावपि प्राक् सामायिकनियुक्तिं वक्ष्ये, गुरुजनेन ममोपदिष्टां, तस्याऽपि मम गुरोरपि आचार्यपारंपर्येणागतां आनुपू]ति सूत्रतोऽर्थतः क्रियातः क्रमेण, यथा मृगावतीकृते प्रद्योतोपक्रमादवन्तीवप्रशिला जनहस्तपारंपार्यणाऽनुक्रमेणागतास्तथैव स्थापिताः, वप्रस्तथास्थ एवाभूत् ॥ ८७ ॥ निज्जु' णिज्जुत्ता ते अस्था, जं बद्धा तेण होइ निज्जुत्ती। तहवि य इच्छावेइ, विभासिउंसुत्तपरिवाडी ॥८॥ Jain Education inte For Private & Personal Use Only Prvww.jainelibrary.org l e
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy