SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीसमवसरणाधिकारः॥ वा तत्तो य समंतेणं, कालागरुकुंदुरुक्कमीसेणं। गंधेण मणहरेणं, धूवघडीओ विउव्वेति ॥५५२ ॥ कुंदरुक्को दिव्यचीडस्तन्मिश्रेण गन्धेन युक्ता धूपघटिकाः ॥ ५५२ ॥ ' उकु' उक्कुटिसीहणायं, कलयलसद्देण सव्वओसव्वं। तित्थगरपायमूले, करेंति देवा णिवयमाणा ॥५५३॥ हर्षोत्कृष्ट्या सिंहनादं, कलकलशब्देन सर्व सम्पूर्ण निपतन्तः आयान्तः ।। ५५३ ॥ ' चेइ' । चेइदुमपेढछंदय, आसणछत्तं च चामराओ य । जं चऽण्णं करणिजं, करेंति तं वाणमंतरिया ॥५५४॥ चैत्यद्रुममशोकतरुं प्रभूच्चत्वाद् द्वादशगुणं, तदधो रत्नपीठं, तदूवं देवच्छन्दकं, तन्मध्ये सिंहासनं । तदूर्ध्व छत्रातिछत्रं, चामरे यक्षहस्तस्थे, चशब्दात्पद्मस्थं धर्मचक्र, यच्चान्यद्वातोदकादिकरणीयं । एषाऽर्हता सामान्येन समवसरणविधिरत्र तु, | चैत्यर्बु शको विकुर्वतीशानश्छत्रातिछत्रं चामरधरौ बलिचमरौ इति चूर्णौ । अत्र वातोदकादि व्यन्तराः, प्राकारानिन्द्राः स्वैः स्वैराभियोग्यैरेव कारयन्ति तत एव 'वाउदयपुप्फे' त्यादि प्रागुक्तं ॥ ५५४ ॥ ' साहा' साहारणओसरणे, एवं जस्थिड्डिमं तु ओसरइ। एकु चिय तं सव्वं, करेइ भयणा उ इयरेसिं ॥५५५॥ ___ साधारणसमवसरणेऽयमुक्तो विधिज्ञेयः । यत्र तु ऋद्धिमान् देवोऽवसरति एति स एकोऽपि सर्व करोति इतरेषामल्पर्धीनां IN समवसरणकृतौ 'कुर्युनवे 'ति भजना विकल्पः ॥ ५५५ ॥ 'सूरो' सूरोदय पच्छिमाए, ओगाहन्तीए पुवओईह। दोहिं पउमेहि, पायामग्गेण य होइ सत्तऽन्ने ॥५५६॥ Jain Education in la For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy