SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥११०॥ Jain Education Intern सूर्योदये पश्चिमायां च पौरुष्यामवगाहन्त्यामायात्यां प्रभुः पूर्वद्वारेणैति । द्वयोः पद्मयोः पादौ स्थापयमिति शेषः, मार्गतः पृष्ठतः प्रभोः सप्तान्यानि स्युः । तत्र यद्यत्पश्चिमं तत्तत्प्रभोर्दक्षिणांहिन्यासे दक्षिणतः वामांहिन्यासे वामतश्चैत्य पुरस्तिष्ठेत् ।। ५५६ ।। ' आया ' आयाहिण पुव्वमुहो, तिदिसिं पडिरूवगा उ देवकया। जेट्ठगणी अण्णो वा, दाहिण पुव्वे अदूरंमि ॥ ५५७ ॥ ' आयाहिणे 'ति प्रभुश्चैत्यद्रुप्रदक्षिणां कृत्वा पूर्वमुखो विशेत् त्रिदिक्षु प्रभुनिभानि प्रतिरूपकाणि सिंहासनधर्म्मचक्रादिवन्ति देवकृतानि स्युः । प्रायो ज्येष्ठो गणी गणभृदन्यो वा पूर्वद्वारेण प्रविश्य दक्षिणपूर्वे आग्नेयकोणे त्रिः प्रदक्षिणय्य नत्वाऽदूरे प्रभोः पार्श्वे तिष्ठेत् ॥ ५५७ ॥ ' जे ते ' जे ते देवेहिं कया, तिदिसिं पडिरूवगा जिणवरस्स । तेसिंपि तप्पभावा, तयाणुरूवं हवइ रुवं ॥ ५५८ ॥ यानि तानि तिसृषु दिक्षु प्रतिरूपकाणि तेषामपि रूपं तस्यार्हतः प्रभावात्तस्यार्हतोऽनुरूपं ॥ ५५८ ॥ ' तित्था ' तित्थाइसेससंजय, देवी वेमाणियाण समणीओ । भवणवइवाणमंतर, जोइसियाणं च देवीओ ॥ ५५९ ॥ तीर्थं गणभृत्तस्मिन् वृद्धे लघौ वाऽग्रे प्रभुपार्श्वे देशनायै निविष्टे शेषाः गणिनः प्रभुं त्रिःपदक्षिणय्य नत्वा च तीर्थस्य पृष्ठतः पार्श्वेषु निषीदन्ति । तेभ्योऽनु अतिशयिनः केवल्याद्यास्तदन्वन्ये संयतास्ततो वैमानिकदेवानां देव्यस्ततः श्रमण्यः एषाग्नेयकोणदिक्परिषत् पूर्वद्वारा विशेत्, भवनज्योतिर्व्यन्तरदेव्य एषा नैऋदिकपर्षदक्षिणेन विशेत् । अत्र गाथानुलोम्येन For Private & Personal Use Only श्रीसमवस रणाधि कारः ॥ ॥११०॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy