________________
आवश्यकनियुक्ति- दीपिका
श्रीसमवसरणाधिकार: ॥
॥१०९॥
वृन्तस्थायिनं जलस्थलजदिव्यकुसुमवन्निर्हारिणं प्रबलगन्धं, अनुस्वारः प्राकृतत्वात् , वैक्रियकुसुमवर्ष समन्ततो 'दस०' पञ्च- वर्ण प्रकिरन्ति ।। ५४७॥ 'मणि' मणिकणगरयणचित्ते, चउद्दिसिं तोरणे विउव्वति । सच्छत्तसालभंजिय-मयरद्धयचिंधसंठाणे ॥५४८॥ ___छत्राणि, सालभंज्यः, मकरा मकरमुखानि, ध्वजाः, चिह्नानि स्वस्तिकादीनि, तेषां संस्थानं रचना तैः सहितानि, सच्छत्र| शालभञ्जीमकरध्वजचिह्नसंस्थानानि ॥ ५४८ ॥ 'तिन्नि' | तिन्नि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा।मणिकंचणकविसीसग-विभूसिए ते विउव्वेति॥५४९
ते वक्ष्यमाणाः सुरगणेन्द्रा विकुर्वन्ति ।। ५४९ ॥ कथमित्याह 'अभं' अभंतर मज्झ बहि, विमाणजोइभवणाहिवकया उ। पागारा तिण्णि भवे, रयणे कणगे य रयए य॥
क्रमात् वैमानिकादीन्द्रकारिताः प्राकारास्त्रयो भवेयुः रात्नः कानकः राजतश्च ।। ५५० ॥ · मणि' मणिरयणहेमयाविय,कविसीसा सव्वरयणियादारा । सव्वरयणामय च्चिय, पडागधयतोरणविचित्ता॥ ____ इहाये प्राकारे पश्चवर्णचन्द्रकान्तादिमणिमयादिकपिशीर्षकाणि वैमानिकाः। द्वितीये पद्मरागादिरत्नमयानि ज्योतिष्काः। तृतीये हेममयानि भवनाधिपाः । तथा सर्वरत्नमयानि द्वाराणि भवनेशाः कुर्युः । रत्नमयान्येव पताकाध्वजयुक्तानि तोरणानि विचित्राणि विविधचित्रयुतानि व्यन्तराः॥ ५५१ ॥ ततो'
॥१०९॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org