________________
श्रीसमवसरणाधिकारः॥
समोसरणे केवईया,रूव पुच्छे वागरण सोयपरिणामेदाणं च देवमल्ले, मल्लाणयणेउवरि तित्थ।।५४४॥ ___ समवसरणविधिः ।१। 'केवइया' इत्यर्हद्धर्मोक्तौ कियन्ति सामयिकानि, केषु जीवेषु कियतो वा क्षेत्राददृष्टसमवसरणेनागम्यं | ।।२। प्रभो रूपं । ३ । युगपदसङ्घथपृच्छकेषु प्रभोळकरणं । ४-५। श्रोत्परिणामः।६। दानं अर्हच्छुद्धिवक्तुः। ७। दिनोदयाद् षड्घटीमानः कालो देवमाल्यं । ८। यतश्चूणौँ 'तित्थयरो पढमपोरिसीए ताव धम्मं कहेइ जाव पदमपोरिसी उग्घाडवेला एस देवमल्लोति वुच्चइ तथा माल्यं बलिस्तदानयनं । १। उपरीति पौरुध्या अनु, तीर्थमिति गणभृद्देशनां करोति ॥ ५४४ ॥ क्रमेणाह 'जत्थ' जत्थ अपुबोसरणं, जत्थ व देवो महिडिओ एइ । वाउदयपुप्फवद्दलपागारतियं च अभिओगा ॥५४५॥ __यत्र क्षेत्रे अपूर्व अभूतपूर्व समवसरणं स्यात् , यत्र वा महद्धिर्देव एति, तत्र रेण्वादिहृत्यै वातं, भाविरेणुशान्त्यै उदक. वर्दलं, भूभूषायै पुष्पवर्दलं तथा प्राकारत्रयं चाभियोग्याः सुराः कुर्युः ॥ ५४५ ॥ विशेषेणाह 'मणि' मणिकणगरयण
वत्त, भूमाभाग समतआ सुरभि। आजोअणंतरेणं, करोति देवा विचित्तं तु ॥५४६॥ ___ मणयश्चन्द्रकान्ताद्या कनकं देवकाञ्चनं रत्नानीन्द्रनीलादीनि सुरभिगन्धाम्बुपुष्पैरायोजनांतरेण योजनमध्ये वृत्तक्षेत्रे | ॥ ५४६ ॥ 'वेट' वेंटट्ठाइं सुरभिं, जलथलयं दिव्वकुसुमणीहारिं। पइरंति समन्तणं, दसवण्णं कुसुमवासं ॥५४७॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org