________________
आवश्यक
निर्युक्तिदीपिका ॥
॥१०८॥
Jain Education Interlo
तपसि गुणेषु च रतः आनुपूर्वेण क्रमेण परीषहचमूमतिसा ॥ ५३९ || ' उप्प " अम
उप्पर्णमि अनंते नटुंमि य छाउमत्थिए नाणे । राईए संपत्तो, महसेणवणंमि उज्जाणे ॥ ५४० ॥ अमरनररायमहिओ, पत्तो धम्मवरचक्कवट्टित्तं । बीयंपि समोसरणं, पावाए मज्झिमाए उ ॥ ५४१ ॥
अनन्ते ज्ञाने उत्पन्ने छाद्मस्थिके ज्ञानचतुष्के क्षायोपशमिकत्वात्कालुषे नष्टे लुप्ते सति । तत्र देवकृत समवसरणे भावरहितं पर्षदं विदन्नपि जीतमित्युपदेशमात्रं दत्वा रात्रौ द्वादशयोजनेषु मध्यमायां पापायां महसेनवननामोद्याने सम्प्राप्तः सन् द्वितीयसमवसरणे धर्म्मवरचक्रवर्त्तित्वं प्राप्तः || ५४०-४१ ।। ' तत्थ '
तत्थ किल सोमिलज्जोत्ति, माहणो तस्स दिक्खकालंमि । पउरा जणजाणवया, समागया जन्नवाडंमि ।
तत्र सोमिलार्य इति ब्राह्मणस्तस्य दीक्षाकाले यज्ञकाले पौरा जानपदा जनाः || ५४२ ॥ ' एवं '
एगंते य विवित्ते, उत्तरपासंमि जन्नवाडस्स । तो देवदाणविंदा, करेति महिमं जिनिंदस्स ॥ ५४३ ॥ यज्ञपाटस्योत्तरादिक्पार्श्वे विविक्ते एकस्मिन्नन्ते प्रदेशे । ततः समवसरणादनु देवदानवेन्द्राः || ५४३ || ' भव' भवणवइवाणमंतर, जोइसवासी विमाणवासी य । सविड्डिए सपरिसा, कासी नाणुप्पयामहिमं ॥ ११५ ॥ भवनपत्यादयः सपर्षदो ज्ञानोत्पादमहिमानमकार्षुः ।। ११५ ॥ अथ वाच्यद्वारगाथा ' समो '
For Private & Personal Use Only
श्रीवीरसमवसरणाधिकारः ॥
॥१०८॥
www.jainelibrary.org