SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१०८॥ Jain Education Interlo तपसि गुणेषु च रतः आनुपूर्वेण क्रमेण परीषहचमूमतिसा ॥ ५३९ || ' उप्प " अम उप्पर्णमि अनंते नटुंमि य छाउमत्थिए नाणे । राईए संपत्तो, महसेणवणंमि उज्जाणे ॥ ५४० ॥ अमरनररायमहिओ, पत्तो धम्मवरचक्कवट्टित्तं । बीयंपि समोसरणं, पावाए मज्झिमाए उ ॥ ५४१ ॥ अनन्ते ज्ञाने उत्पन्ने छाद्मस्थिके ज्ञानचतुष्के क्षायोपशमिकत्वात्कालुषे नष्टे लुप्ते सति । तत्र देवकृत समवसरणे भावरहितं पर्षदं विदन्नपि जीतमित्युपदेशमात्रं दत्वा रात्रौ द्वादशयोजनेषु मध्यमायां पापायां महसेनवननामोद्याने सम्प्राप्तः सन् द्वितीयसमवसरणे धर्म्मवरचक्रवर्त्तित्वं प्राप्तः || ५४०-४१ ।। ' तत्थ ' तत्थ किल सोमिलज्जोत्ति, माहणो तस्स दिक्खकालंमि । पउरा जणजाणवया, समागया जन्नवाडंमि । तत्र सोमिलार्य इति ब्राह्मणस्तस्य दीक्षाकाले यज्ञकाले पौरा जानपदा जनाः || ५४२ ॥ ' एवं ' एगंते य विवित्ते, उत्तरपासंमि जन्नवाडस्स । तो देवदाणविंदा, करेति महिमं जिनिंदस्स ॥ ५४३ ॥ यज्ञपाटस्योत्तरादिक्पार्श्वे विविक्ते एकस्मिन्नन्ते प्रदेशे । ततः समवसरणादनु देवदानवेन्द्राः || ५४३ || ' भव' भवणवइवाणमंतर, जोइसवासी विमाणवासी य । सविड्डिए सपरिसा, कासी नाणुप्पयामहिमं ॥ ११५ ॥ भवनपत्यादयः सपर्षदो ज्ञानोत्पादमहिमानमकार्षुः ।। ११५ ॥ अथ वाच्यद्वारगाथा ' समो ' For Private & Personal Use Only श्रीवीरसमवसरणाधिकारः ॥ ॥१०८॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy