________________
सिद्धावगाहना ॥
उत्तानो वा पार्श्वस्थो वा निषण्ण उपविष्टो वा, किंबहुना ? यो यथा कालं करोति ॥ ९६१ ॥ 'इह' | इहभवभिन्नागारो, कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स, जओ तम्मिवि तो सो तयागारो ॥
भवादधिकृतभवाद्भवान्तरे जीवो भिन्नाकारोऽन्याकारवान् कर्मवशात् स्यात् , न च तत्कर्म सिद्धस्य यतस्ततोऽसौ सिद्धस्तस्मिन् मोक्षेऽपि तदाकारः प्राग्भवाकार एव स्यात् ॥ ९६२ ॥ 'जं सं'
जं संठाणं तु इहं भवं, चयंतस्स चरमसमयंमि । आसीअ पएसघणं, तं संठाणं तहिं तस्स ॥९६३॥ al यत्संस्थानं इह भवं त्यजतश्चरमसमयेऽभूत्तदेव संस्थानं प्रदेशैर्घनं निचितं रन्ध्रपूरणात्तत्र मुक्तौ तस्य सिद्धस्य स्यात्
॥ ९६३ ॥ 'दीहं' दीहं वा हस्सं वा जं, चरमभवे हविज संठाणं। तत्तो तिभागहीणा, सिद्धाणोगाहणा भणिआ॥९६४॥
दीर्घ इस्वं वा चरमभवे यत्संस्थानं भवेत् ततस्त्रिभागोना सिद्धानामवगाहना सर्वशुषिरपूर्त्या सर्वाङ्गोपाङ्गानां त्रिभाग- | हीनत्वात् ।। ९६४ ॥ 'तिन्नि' प्रतिन्नि सया तित्तीसा, धणुत्तिभागो अ होइ बोद्धवो । एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिआ॥
___३३३ धनूंषि धनुस्तृतीयभागश्च, एषा सिद्धानां उत्कृष्टावगाहना प्राग्भवे पञ्चधनुःशतमानानां ज्ञेया ॥ ९६५ ॥ 'चत्ता' | al चत्तारि अ रयणीओ, रयणितिभागूणिआ य बोद्धव्वा । एसा खल्लुसिद्धाणं, मज्झिमओगाहणा भणिआ॥
Jain Education Inte
l
For Private & Personal Use Only
Twww.jainelibrary.org