SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सिद्धावगाहना ॥ उत्तानो वा पार्श्वस्थो वा निषण्ण उपविष्टो वा, किंबहुना ? यो यथा कालं करोति ॥ ९६१ ॥ 'इह' | इहभवभिन्नागारो, कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स, जओ तम्मिवि तो सो तयागारो ॥ भवादधिकृतभवाद्भवान्तरे जीवो भिन्नाकारोऽन्याकारवान् कर्मवशात् स्यात् , न च तत्कर्म सिद्धस्य यतस्ततोऽसौ सिद्धस्तस्मिन् मोक्षेऽपि तदाकारः प्राग्भवाकार एव स्यात् ॥ ९६२ ॥ 'जं सं' जं संठाणं तु इहं भवं, चयंतस्स चरमसमयंमि । आसीअ पएसघणं, तं संठाणं तहिं तस्स ॥९६३॥ al यत्संस्थानं इह भवं त्यजतश्चरमसमयेऽभूत्तदेव संस्थानं प्रदेशैर्घनं निचितं रन्ध्रपूरणात्तत्र मुक्तौ तस्य सिद्धस्य स्यात् ॥ ९६३ ॥ 'दीहं' दीहं वा हस्सं वा जं, चरमभवे हविज संठाणं। तत्तो तिभागहीणा, सिद्धाणोगाहणा भणिआ॥९६४॥ दीर्घ इस्वं वा चरमभवे यत्संस्थानं भवेत् ततस्त्रिभागोना सिद्धानामवगाहना सर्वशुषिरपूर्त्या सर्वाङ्गोपाङ्गानां त्रिभाग- | हीनत्वात् ।। ९६४ ॥ 'तिन्नि' प्रतिन्नि सया तित्तीसा, धणुत्तिभागो अ होइ बोद्धवो । एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिआ॥ ___३३३ धनूंषि धनुस्तृतीयभागश्च, एषा सिद्धानां उत्कृष्टावगाहना प्राग्भवे पञ्चधनुःशतमानानां ज्ञेया ॥ ९६५ ॥ 'चत्ता' | al चत्तारि अ रयणीओ, रयणितिभागूणिआ य बोद्धव्वा । एसा खल्लुसिद्धाणं, मज्झिमओगाहणा भणिआ॥ Jain Education Inte l For Private & Personal Use Only Twww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy