________________
आवश्यक- नियुक्तिदीपिका ॥
॥१८७॥
भागे लब्धं अङ्गुलद्वयं शेषः १६४४००० भागराशिश्च २२५०००० ततः ऊनमङ्गुलत्रयमायातम् । एतदेवाङ्गुलपृथक्त्वशब्दे- सिद्धानोक्तं तथा प्रज्ञापनायां द्वितीयपदे मध्यवर्त्यष्टयोजनेषु हानिनिषिद्धैवातस्तत्र मध्याष्टयोजनवर्जशेषक्षेत्रस्य हानि या। तस्याः वगाहना॥ | शीतायाः क्रमेण तले हीयमानायाः अपि पर्यन्ता मक्षिकायाः पत्रात्पक्षादपि तनुतरा घृतपूर्णकरोटिकाकारेऽत्यर्थः स्थापना,
॥ ९५८ ।। ' ईसी' इसीपन्भाराए उवरिं खलु, जोअणमि जो कोसो। कोसस्स य छब्भाए, सिद्धाणोगाहणाभणिआ ९५९/ ___ ईषत्प्राग्भाराया इति सिद्धशिलाया उपरि खलूत्सेधाङ्गुलयोजनस्य य उपरितनः क्रोशो गव्यूतं तस्योपरितने षष्ठे भागे | | सिद्धानामवगाहना स्थितिर्भणिता, योजनस्य चतुर्विंशतितमे भागे इत्यर्थः ॥ ९५९ ॥ ' तिन्नि"
तिन्नि सया तित्तीसा, धणुत्तिभागोअकोसछब्भाओ।जं परमोगाहोऽयं, तो ते कोसस्स छब्भाए ॥९६०॥ __ त्रीणि शतानि त्रयस्त्रिंशद्धनूंषि धनुषश्च तृतीयो भागः, एवं प्रमाणः क्रोशस्य षष्ठो भागः, यद्यस्माद्धतोः सिद्धानां परम उत्कृष्टोऽवगाहो जीवव्याप्तिः इयानेव स्यात् , पञ्चधनुःशतोच्छ्रितानां तृतीयभागहानौ इयन्मात्रत्वात् । ततस्ते क्रोशस्य पष्ठभागे सन्तीत्युक्तं । यद्यपि मरुदेवा ५२५ धनुरवगाहना तथापीभपृष्टे निष्पन्नत्वाद्वृद्धत्वाच सङ्कुचिततन्वी तेन तस्या अप्यवगाहनेयत्येव ।। ९६० ।। ' उत्ता' उत्ताणउव्व पासिल्लउव्व अहवा निसन्नओ चेव । जो जह करेइ कालं, सो तह उववजए सिद्धो ॥९६१॥॥१८७॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Inter